Conjugation tables of
gā_2
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
gāyāmi
gāyāvaḥ
gāyāmaḥ
Second
gāyasi
gāyathaḥ
gāyatha
Third
gāyati
gāyataḥ
gāyanti
Passive
Singular
Dual
Plural
First
gīye
gīyāvahe
gīyāmahe
Second
gīyase
gīyethe
gīyadhve
Third
gīyate
gīyete
gīyante
Imperfect
Active
Singular
Dual
Plural
First
agāyam
agāyāva
agāyāma
Second
agāyaḥ
agāyatam
agāyata
Third
agāyat
agāyatām
agāyan
Passive
Singular
Dual
Plural
First
agīye
agīyāvahi
agīyāmahi
Second
agīyathāḥ
agīyethām
agīyadhvam
Third
agīyata
agīyetām
agīyanta
Optative
Active
Singular
Dual
Plural
First
gāyeyam
gāyeva
gāyema
Second
gāyeḥ
gāyetam
gāyeta
Third
gāyet
gāyetām
gāyeyuḥ
Passive
Singular
Dual
Plural
First
gīyeya
gīyevahi
gīyemahi
Second
gīyethāḥ
gīyeyāthām
gīyedhvam
Third
gīyeta
gīyeyātām
gīyeran
Imperative
Active
Singular
Dual
Plural
First
gāyāni
gāyāva
gāyāma
Second
gāya
gāyatam
gāyata
Third
gāyatu
gāyatām
gāyantu
Passive
Singular
Dual
Plural
First
gīyai
gīyāvahai
gīyāmahai
Second
gīyasva
gīyethām
gīyadhvam
Third
gīyatām
gīyetām
gīyantām
Future
Active
Singular
Dual
Plural
First
gāsyāmi
gāsyāvaḥ
gāsyāmaḥ
Second
gāsyasi
gāsyathaḥ
gāsyatha
Third
gāsyati
gāsyataḥ
gāsyanti
Periphrastic Future
Active
Singular
Dual
Plural
First
gātāsmi
gātāsvaḥ
gātāsmaḥ
Second
gātāsi
gātāsthaḥ
gātāstha
Third
gātā
gātārau
gātāraḥ
Perfect
Active
Singular
Dual
Plural
First
jagau
jagiva
jagima
Second
jagitha
jagātha
jagathuḥ
jaga
Third
jagau
jagatuḥ
jaguḥ
Benedictive
Active
Singular
Dual
Plural
First
gīyāsam
gīyāsva
gīyāsma
Second
gīyāḥ
gīyāstam
gīyāsta
Third
gīyāt
gīyāstām
gīyāsuḥ
Participles
Past Passive Participle
gīta
m.
n.
gītā
f.
Past Active Participle
gītavat
m.
n.
gītavatī
f.
Present Active Participle
gāyat
m.
n.
gāyantī
f.
Present Passive Participle
gīyamāna
m.
n.
gīyamānā
f.
Future Active Participle
gāsyat
m.
n.
gāsyantī
f.
Future Passive Participle
gātavya
m.
n.
gātavyā
f.
Future Passive Participle
geya
m.
n.
geyā
f.
Future Passive Participle
gānīya
m.
n.
gānīyā
f.
Perfect Active Participle
jagivas
m.
n.
jaguṣī
f.
Indeclinable forms
Infinitive
gātum
Absolutive
gītvā
Absolutive
gāyam
Absolutive
-gīya
Absolutive
-gāyam
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023