Conjugation tables of gā_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgāyāmi gāyāvaḥ gāyāmaḥ
Secondgāyasi gāyathaḥ gāyatha
Thirdgāyati gāyataḥ gāyanti


PassiveSingularDualPlural
Firstgīye gīyāvahe gīyāmahe
Secondgīyase gīyethe gīyadhve
Thirdgīyate gīyete gīyante


Imperfect

ActiveSingularDualPlural
Firstagāyam agāyāva agāyāma
Secondagāyaḥ agāyatam agāyata
Thirdagāyat agāyatām agāyan


PassiveSingularDualPlural
Firstagīye agīyāvahi agīyāmahi
Secondagīyathāḥ agīyethām agīyadhvam
Thirdagīyata agīyetām agīyanta


Optative

ActiveSingularDualPlural
Firstgāyeyam gāyeva gāyema
Secondgāyeḥ gāyetam gāyeta
Thirdgāyet gāyetām gāyeyuḥ


PassiveSingularDualPlural
Firstgīyeya gīyevahi gīyemahi
Secondgīyethāḥ gīyeyāthām gīyedhvam
Thirdgīyeta gīyeyātām gīyeran


Imperative

ActiveSingularDualPlural
Firstgāyāni gāyāva gāyāma
Secondgāya gāyatam gāyata
Thirdgāyatu gāyatām gāyantu


PassiveSingularDualPlural
Firstgīyai gīyāvahai gīyāmahai
Secondgīyasva gīyethām gīyadhvam
Thirdgīyatām gīyetām gīyantām


Future

ActiveSingularDualPlural
Firstgāsyāmi gāsyāvaḥ gāsyāmaḥ
Secondgāsyasi gāsyathaḥ gāsyatha
Thirdgāsyati gāsyataḥ gāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstgātāsmi gātāsvaḥ gātāsmaḥ
Secondgātāsi gātāsthaḥ gātāstha
Thirdgātā gātārau gātāraḥ


Perfect

ActiveSingularDualPlural
Firstjagau jagiva jagima
Secondjagitha jagātha jagathuḥ jaga
Thirdjagau jagatuḥ jaguḥ


Benedictive

ActiveSingularDualPlural
Firstgīyāsam gīyāsva gīyāsma
Secondgīyāḥ gīyāstam gīyāsta
Thirdgīyāt gīyāstām gīyāsuḥ

Participles

Past Passive Participle
gīta m. n. gītā f.

Past Active Participle
gītavat m. n. gītavatī f.

Present Active Participle
gāyat m. n. gāyantī f.

Present Passive Participle
gīyamāna m. n. gīyamānā f.

Future Active Participle
gāsyat m. n. gāsyantī f.

Future Passive Participle
gātavya m. n. gātavyā f.

Future Passive Participle
geya m. n. geyā f.

Future Passive Participle
gānīya m. n. gānīyā f.

Perfect Active Participle
jagivas m. n. jaguṣī f.

Indeclinable forms

Infinitive
gātum

Absolutive
gītvā

Absolutive
gāyam

Absolutive
-gīya

Absolutive
-gāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria