Declension table of ?jagivas

Deva

NeuterSingularDualPlural
Nominativejagivat jaguṣī jagivāṃsi
Vocativejagivat jaguṣī jagivāṃsi
Accusativejagivat jaguṣī jagivāṃsi
Instrumentaljaguṣā jagivadbhyām jagivadbhiḥ
Dativejaguṣe jagivadbhyām jagivadbhyaḥ
Ablativejaguṣaḥ jagivadbhyām jagivadbhyaḥ
Genitivejaguṣaḥ jaguṣoḥ jaguṣām
Locativejaguṣi jaguṣoḥ jagivatsu

Compound jagivat -

Adverb -jagivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria