Declension table of ?gātavya

Deva

NeuterSingularDualPlural
Nominativegātavyam gātavye gātavyāni
Vocativegātavya gātavye gātavyāni
Accusativegātavyam gātavye gātavyāni
Instrumentalgātavyena gātavyābhyām gātavyaiḥ
Dativegātavyāya gātavyābhyām gātavyebhyaḥ
Ablativegātavyāt gātavyābhyām gātavyebhyaḥ
Genitivegātavyasya gātavyayoḥ gātavyānām
Locativegātavye gātavyayoḥ gātavyeṣu

Compound gātavya -

Adverb -gātavyam -gātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria