Declension table of ?gītavat

Deva

MasculineSingularDualPlural
Nominativegītavān gītavantau gītavantaḥ
Vocativegītavan gītavantau gītavantaḥ
Accusativegītavantam gītavantau gītavataḥ
Instrumentalgītavatā gītavadbhyām gītavadbhiḥ
Dativegītavate gītavadbhyām gītavadbhyaḥ
Ablativegītavataḥ gītavadbhyām gītavadbhyaḥ
Genitivegītavataḥ gītavatoḥ gītavatām
Locativegītavati gītavatoḥ gītavatsu

Compound gītavat -

Adverb -gītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria