Declension table of ?gānīya

Deva

MasculineSingularDualPlural
Nominativegānīyaḥ gānīyau gānīyāḥ
Vocativegānīya gānīyau gānīyāḥ
Accusativegānīyam gānīyau gānīyān
Instrumentalgānīyena gānīyābhyām gānīyaiḥ
Dativegānīyāya gānīyābhyām gānīyebhyaḥ
Ablativegānīyāt gānīyābhyām gānīyebhyaḥ
Genitivegānīyasya gānīyayoḥ gānīyānām
Locativegānīye gānīyayoḥ gānīyeṣu

Compound gānīya -

Adverb -gānīyam -gānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria