तिङन्तावली धा१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदधाति धत्तः दधति
मध्यमदधासि धत्थः धत्थ
उत्तमदधामि दध्वः दध्मः


आत्मनेपदेएकद्विबहु
प्रथमधत्ते दधाते दधते
मध्यमधत्से दधाथे धद्ध्वे
उत्तमदधे दध्वहे दध्महे


कर्मणिएकद्विबहु
प्रथमधीयते धीयेते धीयन्ते
मध्यमधीयसे धीयेथे धीयध्वे
उत्तमधीये धीयावहे धीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदधात् अधत्ताम् अदधुः
मध्यमअदधाः अधत्तम् अधत्त
उत्तमअदधाम् अदध्व अदध्म


आत्मनेपदेएकद्विबहु
प्रथमअधत्त अदधाताम् अदधत
मध्यमअधत्थाः अदधाथाम् अधद्ध्वम्
उत्तमअदधि अदध्वहि अदध्महि


कर्मणिएकद्विबहु
प्रथमअधीयत अधीयेताम् अधीयन्त
मध्यमअधीयथाः अधीयेथाम् अधीयध्वम्
उत्तमअधीये अधीयावहि अधीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदध्यात् दध्याताम् दध्युः
मध्यमदध्याः दध्यातम् दध्यात
उत्तमदध्याम् दध्याव दध्याम


आत्मनेपदेएकद्विबहु
प्रथमदधीत दधीयाताम् दधीरन्
मध्यमदधीथाः दधीयाथाम् दधीध्वम्
उत्तमदधीय दधीवहि दधीमहि


कर्मणिएकद्विबहु
प्रथमधीयेत धीयेयाताम् धीयेरन्
मध्यमधीयेथाः धीयेयाथाम् धीयेध्वम्
उत्तमधीयेय धीयेवहि धीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदधातु धत्ताम् दधतु
मध्यमधेहि धत्तम् धत्त
उत्तमदधानि दधाव दधाम


आत्मनेपदेएकद्विबहु
प्रथमधत्ताम् दधाताम् दधताम्
मध्यमधत्स्व दधाथाम् धद्ध्वम्
उत्तमदधै दधावहै दधामहै


कर्मणिएकद्विबहु
प्रथमधीयताम् धीयेताम् धीयन्ताम्
मध्यमधीयस्व धीयेथाम् धीयध्वम्
उत्तमधीयै धीयावहै धीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधास्यति धास्यतः धास्यन्ति
मध्यमधास्यसि धास्यथः धास्यथ
उत्तमधास्यामि धास्यावः धास्यामः


आत्मनेपदेएकद्विबहु
प्रथमधास्यते धास्येते धास्यन्ते
मध्यमधास्यसे धास्येथे धास्यध्वे
उत्तमधास्ये धास्यावहे धास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधाता धातारौ धातारः
मध्यमधातासि धातास्थः धातास्थ
उत्तमधातास्मि धातास्वः धातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधौ दधतुः दधुः
मध्यमदधिथ दधाथ दधथुः दध
उत्तमदधौ दधिव दधिम


आत्मनेपदेएकद्विबहु
प्रथमदधे दधाते दधिरे
मध्यमदधिषे दधाथे दधिध्वे
उत्तमदधे दधिवहे दधिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअधासीत् अधात् अधास्ताम् अधाताम् अधुः अधासुः
मध्यमअधासीः अधाः अधास्तम् अधातम् अधास्त अधात
उत्तमअधासम् अधाम् अधास्व अधाव अधास्म अधाम


आत्मनेपदेएकद्विबहु
प्रथमअधिष्ट अधित अध्याताम् अधिषाताम् अध्यत अधिषत
मध्यमअधिष्ठाः अधिथाः अध्याथाम् अधिषाथाम् अधिध्वम् अधिढ्वम्
उत्तमअधी अधिषि अधिष्वहि अधिवहि अधिष्महि अधिमहि


कर्मणिएकद्विबहु
प्रथमअधायि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमधासीत् धास्ताम् धासुः
मध्यमधासीः धास्तम् धास्त
उत्तमधासम् धास्व धास्म


आत्मनेपदेएकद्विबहु
प्रथमधिष्ट धिषाताम् धिषत
मध्यमधिष्ठाः धिषाथाम् धिढ्वम्
उत्तमधिषि धिष्वहि धिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधीयात् धीयास्ताम् धीयासुः
मध्यमधीयाः धीयास्तम् धीयास्त
उत्तमधीयासम् धीयास्व धीयास्म


आत्मनेपदेएकद्विबहु
प्रथम
मध्यम
उत्तमधीमहि

कृदन्त

क्त
हित m. n. हिता f.

क्तवतु
हितवत् m. n. हितवती f.

शतृ
दधत् m. n. दधती f.

शानच्
दधान m. n. दधाना f.

शानच् कर्मणि
धीयमान m. n. धीयमाना f.

लुडादेश पर
धास्यत् m. n. धास्यन्ती f.

लुडादेश आत्म
धास्यमान m. n. धास्यमाना f.

तव्य
धातव्य m. n. धातव्या f.

यत्
धेय m. n. धेया f.

अनीयर्
धानीय m. n. धानीया f.

लिडादेश पर
दधिवस् m. n. दधुषी f.

लिडादेश आत्म
दधान m. n. दधाना f.

अव्यय

तुमुन्
धातुम्

क्त्वा
हित्वा

क्त्वा
धित्वा

ल्यप्
॰धाय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमधापयति धापयतः धापयन्ति
मध्यमधापयसि धापयथः धापयथ
उत्तमधापयामि धापयावः धापयामः


आत्मनेपदेएकद्विबहु
प्रथमधापयते धापयेते धापयन्ते
मध्यमधापयसे धापयेथे धापयध्वे
उत्तमधापये धापयावहे धापयामहे


कर्मणिएकद्विबहु
प्रथमधाप्यते धाप्येते धाप्यन्ते
मध्यमधाप्यसे धाप्येथे धाप्यध्वे
उत्तमधाप्ये धाप्यावहे धाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधापयत् अधापयताम् अधापयन्
मध्यमअधापयः अधापयतम् अधापयत
उत्तमअधापयम् अधापयाव अधापयाम


आत्मनेपदेएकद्विबहु
प्रथमअधापयत अधापयेताम् अधापयन्त
मध्यमअधापयथाः अधापयेथाम् अधापयध्वम्
उत्तमअधापये अधापयावहि अधापयामहि


कर्मणिएकद्विबहु
प्रथमअधाप्यत अधाप्येताम् अधाप्यन्त
मध्यमअधाप्यथाः अधाप्येथाम् अधाप्यध्वम्
उत्तमअधाप्ये अधाप्यावहि अधाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधापयेत् धापयेताम् धापयेयुः
मध्यमधापयेः धापयेतम् धापयेत
उत्तमधापयेयम् धापयेव धापयेम


आत्मनेपदेएकद्विबहु
प्रथमधापयेत धापयेयाताम् धापयेरन्
मध्यमधापयेथाः धापयेयाथाम् धापयेध्वम्
उत्तमधापयेय धापयेवहि धापयेमहि


कर्मणिएकद्विबहु
प्रथमधाप्येत धाप्येयाताम् धाप्येरन्
मध्यमधाप्येथाः धाप्येयाथाम् धाप्येध्वम्
उत्तमधाप्येय धाप्येवहि धाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधापयतु धापयताम् धापयन्तु
मध्यमधापय धापयतम् धापयत
उत्तमधापयानि धापयाव धापयाम


आत्मनेपदेएकद्विबहु
प्रथमधापयताम् धापयेताम् धापयन्ताम्
मध्यमधापयस्व धापयेथाम् धापयध्वम्
उत्तमधापयै धापयावहै धापयामहै


कर्मणिएकद्विबहु
प्रथमधाप्यताम् धाप्येताम् धाप्यन्ताम्
मध्यमधाप्यस्व धाप्येथाम् धाप्यध्वम्
उत्तमधाप्यै धाप्यावहै धाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधापयिष्यति धापयिष्यतः धापयिष्यन्ति
मध्यमधापयिष्यसि धापयिष्यथः धापयिष्यथ
उत्तमधापयिष्यामि धापयिष्यावः धापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधापयिष्यते धापयिष्येते धापयिष्यन्ते
मध्यमधापयिष्यसे धापयिष्येथे धापयिष्यध्वे
उत्तमधापयिष्ये धापयिष्यावहे धापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधापयिता धापयितारौ धापयितारः
मध्यमधापयितासि धापयितास्थः धापयितास्थ
उत्तमधापयितास्मि धापयितास्वः धापयितास्मः

कृदन्त

क्त
धापित m. n. धापिता f.

क्तवतु
धापितवत् m. n. धापितवती f.

शतृ
धापयत् m. n. धापयन्ती f.

शानच्
धापयमान m. n. धापयमाना f.

शानच् कर्मणि
धाप्यमान m. n. धाप्यमाना f.

लुडादेश पर
धापयिष्यत् m. n. धापयिष्यन्ती f.

लुडादेश आत्म
धापयिष्यमाण m. n. धापयिष्यमाणा f.

यत्
धाप्य m. n. धाप्या f.

अनीयर्
धापनीय m. n. धापनीया f.

तव्य
धापयितव्य m. n. धापयितव्या f.

अव्यय

तुमुन्
धापयितुम्

क्त्वा
धापयित्वा

ल्यप्
॰धाप्य

लिट्
धापयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमधित्सति दिधिषति धित्सतः दिधिषतः धित्सन्ति दिधिषन्ति
मध्यमधित्ससि दिधिषसि धित्सथः दिधिषथः धित्सथ दिधिषथ
उत्तमधित्सामि दिधिषामि धित्सावः दिधिषावः धित्सामः दिधिषामः


आत्मनेपदेएकद्विबहु
प्रथमधित्सते दिधिषते धित्सेते दिधिषेते धित्सन्ते दिधिषन्ते
मध्यमधित्ससे दिधिषसे धित्सेथे दिधिषेथे धित्सध्वे दिधिषध्वे
उत्तमधित्से दिधिषे धित्सावहे दिधिषावहे धित्सामहे दिधिषामहे


कर्मणिएकद्विबहु
प्रथमधित्स्यते दिधिष्यते धित्स्येते दिधिष्येते धित्स्यन्ते दिधिष्यन्ते
मध्यमधित्स्यसे दिधिष्यसे धित्स्येथे दिधिष्येथे धित्स्यध्वे दिधिष्यध्वे
उत्तमधित्स्ये दिधिष्ये धित्स्यावहे दिधिष्यावहे धित्स्यामहे दिधिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधित्सत् अदिधिषत् अधित्सताम् अदिधिषताम् अधित्सन् अदिधिषन्
मध्यमअधित्सः अदिधिषः अधित्सतम् अदिधिषतम् अधित्सत अदिधिषत
उत्तमअधित्सम् अदिधिषम् अधित्साव अदिधिषाव अधित्साम अदिधिषाम


आत्मनेपदेएकद्विबहु
प्रथमअधित्सत अदिधिषत अधित्सेताम् अदिधिषेताम् अधित्सन्त अदिधिषन्त
मध्यमअधित्सथाः अदिधिषथाः अधित्सेथाम् अदिधिषेथाम् अधित्सध्वम् अदिधिषध्वम्
उत्तमअधित्से अदिधिषे अधित्सावहि अदिधिषावहि अधित्सामहि अदिधिषामहि


कर्मणिएकद्विबहु
प्रथमअधित्स्यत अदिधिष्यत अधित्स्येताम् अदिधिष्येताम् अधित्स्यन्त अदिधिष्यन्त
मध्यमअधित्स्यथाः अदिधिष्यथाः अधित्स्येथाम् अदिधिष्येथाम् अधित्स्यध्वम् अदिधिष्यध्वम्
उत्तमअधित्स्ये अदिधिष्ये अधित्स्यावहि अदिधिष्यावहि अधित्स्यामहि अदिधिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधित्सेत् दिधिषेत् धित्सेताम् दिधिषेताम् धित्सेयुः दिधिषेयुः
मध्यमधित्सेः दिधिषेः धित्सेतम् दिधिषेतम् धित्सेत दिधिषेत
उत्तमधित्सेयम् दिधिषेयम् धित्सेव दिधिषेव धित्सेम दिधिषेम


आत्मनेपदेएकद्विबहु
प्रथमधित्सेत दिधिषेत धित्सेयाताम् दिधिषेयाताम् धित्सेरन् दिधिषेरन्
मध्यमधित्सेथाः दिधिषेथाः धित्सेयाथाम् दिधिषेयाथाम् धित्सेध्वम् दिधिषेध्वम्
उत्तमधित्सेय दिधिषेय धित्सेवहि दिधिषेवहि धित्सेमहि दिधिषेमहि


कर्मणिएकद्विबहु
प्रथमधित्स्येत दिधिष्येत धित्स्येयाताम् दिधिष्येयाताम् धित्स्येरन् दिधिष्येरन्
मध्यमधित्स्येथाः दिधिष्येथाः धित्स्येयाथाम् दिधिष्येयाथाम् धित्स्येध्वम् दिधिष्येध्वम्
उत्तमधित्स्येय दिधिष्येय धित्स्येवहि दिधिष्येवहि धित्स्येमहि दिधिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधित्सतु दिधिषतु धित्सताम् दिधिषताम् धित्सन्तु दिधिषन्तु
मध्यमधित्स दिधिष धित्सतम् दिधिषतम् धित्सत दिधिषत
उत्तमधित्सानि दिधिषाणि धित्साव दिधिषाव धित्साम दिधिषाम


आत्मनेपदेएकद्विबहु
प्रथमधित्सताम् दिधिषताम् धित्सेताम् दिधिषेताम् धित्सन्ताम् दिधिषन्ताम्
मध्यमधित्सस्व दिधिषस्व धित्सेथाम् दिधिषेथाम् धित्सध्वम् दिधिषध्वम्
उत्तमधित्सै दिधिषै धित्सावहै दिधिषावहै धित्सामहै दिधिषामहै


कर्मणिएकद्विबहु
प्रथमधित्स्यताम् दिधिष्यताम् धित्स्येताम् दिधिष्येताम् धित्स्यन्ताम् दिधिष्यन्ताम्
मध्यमधित्स्यस्व दिधिष्यस्व धित्स्येथाम् दिधिष्येथाम् धित्स्यध्वम् दिधिष्यध्वम्
उत्तमधित्स्यै दिधिष्यै धित्स्यावहै दिधिष्यावहै धित्स्यामहै दिधिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधित्स्यति दिधिष्यति धित्स्यतः दिधिष्यतः धित्स्यन्ति दिधिष्यन्ति
मध्यमधित्स्यसि दिधिष्यसि धित्स्यथः दिधिष्यथः धित्स्यथ दिधिष्यथ
उत्तमधित्स्यामि दिधिष्यामि धित्स्यावः दिधिष्यावः धित्स्यामः दिधिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधित्स्यते दिधिष्यते धित्स्येते दिधिष्येते धित्स्यन्ते दिधिष्यन्ते
मध्यमधित्स्यसे दिधिष्यसे धित्स्येथे दिधिष्येथे धित्स्यध्वे दिधिष्यध्वे
उत्तमधित्स्ये दिधिष्ये धित्स्यावहे दिधिष्यावहे धित्स्यामहे दिधिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधित्सिता दिधिषिता धित्सितारौ दिधिषितारौ धित्सितारः दिधिषितारः
मध्यमधित्सितासि दिधिषितासि धित्सितास्थः दिधिषितास्थः धित्सितास्थ दिधिषितास्थ
उत्तमधित्सितास्मि दिधिषितास्मि धित्सितास्वः दिधिषितास्वः धित्सितास्मः दिधिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिधित्स दिदिधिष दिधित्सतुः दिदिधिषतुः दिधित्सुः दिदिधिषुः
मध्यमदिधित्सिथ दिदिधिषिथ दिधित्सथुः दिदिधिषथुः दिधित्स दिदिधिष
उत्तमदिधित्स दिदिधिष दिधित्सिव दिदिधिषिव दिधित्सिम दिदिधिषिम


आत्मनेपदेएकद्विबहु
प्रथमदिधित्से दिदिधिषे दिधित्साते दिदिधिषाते दिधित्सिरे दिदिधिषिरे
मध्यमदिधित्सिषे दिदिधिषिषे दिधित्साथे दिदिधिषाथे दिधित्सिध्वे दिदिधिषिध्वे
उत्तमदिधित्से दिदिधिषे दिधित्सिवहे दिदिधिषिवहे दिधित्सिमहे दिदिधिषिमहे

कृदन्त

क्त
धित्सित m. n. धित्सिता f.

क्त
दिधिषित m. n. दिधिषिता f.

क्तवतु
दिधिषितवत् m. n. दिधिषितवती f.

क्तवतु
धित्सितवत् m. n. धित्सितवती f.

शतृ
धित्सत् m. n. धित्सन्ती f.

शतृ
दिधिषत् m. n. दिधिषन्ती f.

शानच्
दिधिषमाण m. n. दिधिषमाणा f.

शानच्
धित्समान m. n. धित्समाना f.

शानच् कर्मणि
धित्स्यमान m. n. धित्स्यमाना f.

शानच् कर्मणि
दिधिष्यमाण m. n. दिधिष्यमाणा f.

लुडादेश पर
दिधिष्यत् m. n. दिधिष्यन्ती f.

लुडादेश पर
धित्स्यत् m. n. धित्स्यन्ती f.

अनीयर्
दिधिषणीय m. n. दिधिषणीया f.

यत्
दिधिष्य m. n. दिधिष्या f.

तव्य
दिधिषितव्य m. n. दिधिषितव्या f.

अनीयर्
धित्सनीय m. n. धित्सनीया f.

यत्
धित्स्य m. n. धित्स्या f.

तव्य
धित्सितव्य m. n. धित्सितव्या f.

लिडादेश पर
दिधित्स्वस् m. n. दिधित्सुषी f.

लिडादेश पर
दिदिधिष्वस् m. n. दिदिधिषुषी f.

लिडादेश आत्म
दिदिधिषाण m. n. दिदिधिषाणा f.

लिडादेश आत्म
दिधित्सान m. n. दिधित्साना f.

अव्यय

तुमुन्
धित्सितुम्

तुमुन्
दिधिषितुम्

क्त्वा
धित्सित्वा

क्त्वा
दिधिषित्वा

ल्यप्
॰धित्स्य

ल्यप्
॰दिधिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria