सुबन्तावली ?धापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाधापयिष्यमाणः धापयिष्यमाणौ धापयिष्यमाणाः
सम्बोधनम्धापयिष्यमाण धापयिष्यमाणौ धापयिष्यमाणाः
द्वितीयाधापयिष्यमाणम् धापयिष्यमाणौ धापयिष्यमाणान्
तृतीयाधापयिष्यमाणेन धापयिष्यमाणाभ्याम् धापयिष्यमाणैः धापयिष्यमाणेभिः
चतुर्थीधापयिष्यमाणाय धापयिष्यमाणाभ्याम् धापयिष्यमाणेभ्यः
पञ्चमीधापयिष्यमाणात् धापयिष्यमाणाभ्याम् धापयिष्यमाणेभ्यः
षष्ठीधापयिष्यमाणस्य धापयिष्यमाणयोः धापयिष्यमाणानाम्
सप्तमीधापयिष्यमाणे धापयिष्यमाणयोः धापयिष्यमाणेषु

समास धापयिष्यमाण

अव्यय ॰धापयिष्यमाणम् ॰धापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria