सुबन्तावली ?दिधिषत्

Roma

नपुंसकम्एकद्विबहु
प्रथमादिधिषत् दिधिषन्ती दिधिषती दिधिषन्ति
सम्बोधनम्दिधिषत् दिधिषन्ती दिधिषती दिधिषन्ति
द्वितीयादिधिषत् दिधिषन्ती दिधिषती दिधिषन्ति
तृतीयादिधिषता दिधिषद्भ्याम् दिधिषद्भिः
चतुर्थीदिधिषते दिधिषद्भ्याम् दिधिषद्भ्यः
पञ्चमीदिधिषतः दिधिषद्भ्याम् दिधिषद्भ्यः
षष्ठीदिधिषतः दिधिषतोः दिधिषताम्
सप्तमीदिधिषति दिधिषतोः दिधिषत्सु

अव्यय ॰दिधिषतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria