सुबन्तावली ?धापितवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | धापितवत् | धापितवन्ती धापितवती | धापितवन्ति |
सम्बोधनम् | धापितवत् | धापितवन्ती धापितवती | धापितवन्ति |
द्वितीया | धापितवत् | धापितवन्ती धापितवती | धापितवन्ति |
तृतीया | धापितवता | धापितवद्भ्याम् | धापितवद्भिः |
चतुर्थी | धापितवते | धापितवद्भ्याम् | धापितवद्भ्यः |
पञ्चमी | धापितवतः | धापितवद्भ्याम् | धापितवद्भ्यः |
षष्ठी | धापितवतः | धापितवतोः | धापितवताम् |
सप्तमी | धापितवति | धापितवतोः | धापितवत्सु |