सुबन्तावली ?च्यवयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाच्यवयत् च्यवयन्ती च्यवयती च्यवयन्ति
सम्बोधनम्च्यवयत् च्यवयन्ती च्यवयती च्यवयन्ति
द्वितीयाच्यवयत् च्यवयन्ती च्यवयती च्यवयन्ति
तृतीयाच्यवयता च्यवयद्भ्याम् च्यवयद्भिः
चतुर्थीच्यवयते च्यवयद्भ्याम् च्यवयद्भ्यः
पञ्चमीच्यवयतः च्यवयद्भ्याम् च्यवयद्भ्यः
षष्ठीच्यवयतः च्यवयतोः च्यवयताम्
सप्तमीच्यवयति च्यवयतोः च्यवयत्सु

अव्यय ॰च्यवयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria