सुबन्तावली ?च्यवयमान

Roma

पुमान्एकद्विबहु
प्रथमाच्यवयमानः च्यवयमानौ च्यवयमानाः
सम्बोधनम्च्यवयमान च्यवयमानौ च्यवयमानाः
द्वितीयाच्यवयमानम् च्यवयमानौ च्यवयमानान्
तृतीयाच्यवयमानेन च्यवयमानाभ्याम् च्यवयमानैः च्यवयमानेभिः
चतुर्थीच्यवयमानाय च्यवयमानाभ्याम् च्यवयमानेभ्यः
पञ्चमीच्यवयमानात् च्यवयमानाभ्याम् च्यवयमानेभ्यः
षष्ठीच्यवयमानस्य च्यवयमानयोः च्यवयमानानाम्
सप्तमीच्यवयमाने च्यवयमानयोः च्यवयमानेषु

समास च्यवयमान

अव्यय ॰च्यवयमानम् ॰च्यवयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria