सुबन्तावली ?च्यवयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाच्यवयिष्यत् च्यवयिष्यन्ती च्यवयिष्यती च्यवयिष्यन्ति
सम्बोधनम्च्यवयिष्यत् च्यवयिष्यन्ती च्यवयिष्यती च्यवयिष्यन्ति
द्वितीयाच्यवयिष्यत् च्यवयिष्यन्ती च्यवयिष्यती च्यवयिष्यन्ति
तृतीयाच्यवयिष्यता च्यवयिष्यद्भ्याम् च्यवयिष्यद्भिः
चतुर्थीच्यवयिष्यते च्यवयिष्यद्भ्याम् च्यवयिष्यद्भ्यः
पञ्चमीच्यवयिष्यतः च्यवयिष्यद्भ्याम् च्यवयिष्यद्भ्यः
षष्ठीच्यवयिष्यतः च्यवयिष्यतोः च्यवयिष्यताम्
सप्तमीच्यवयिष्यति च्यवयिष्यतोः च्यवयिष्यत्सु

अव्यय ॰च्यवयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria