सुबन्तावली ?अपमयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपमयिष्यत् अपमयिष्यन्ती अपमयिष्यती अपमयिष्यन्ति
सम्बोधनम्अपमयिष्यत् अपमयिष्यन्ती अपमयिष्यती अपमयिष्यन्ति
द्वितीयाअपमयिष्यत् अपमयिष्यन्ती अपमयिष्यती अपमयिष्यन्ति
तृतीयाअपमयिष्यता अपमयिष्यद्भ्याम् अपमयिष्यद्भिः
चतुर्थीअपमयिष्यते अपमयिष्यद्भ्याम् अपमयिष्यद्भ्यः
पञ्चमीअपमयिष्यतः अपमयिष्यद्भ्याम् अपमयिष्यद्भ्यः
षष्ठीअपमयिष्यतः अपमयिष्यतोः अपमयिष्यताम्
सप्तमीअपमयिष्यति अपमयिष्यतोः अपमयिष्यत्सु

अव्यय ॰अपमयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria