सुबन्तावली ?अपमीतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपमीतवत् अपमीतवन्ती अपमीतवती अपमीतवन्ति
सम्बोधनम्अपमीतवत् अपमीतवन्ती अपमीतवती अपमीतवन्ति
द्वितीयाअपमीतवत् अपमीतवन्ती अपमीतवती अपमीतवन्ति
तृतीयाअपमीतवता अपमीतवद्भ्याम् अपमीतवद्भिः
चतुर्थीअपमीतवते अपमीतवद्भ्याम् अपमीतवद्भ्यः
पञ्चमीअपमीतवतः अपमीतवद्भ्याम् अपमीतवद्भ्यः
षष्ठीअपमीतवतः अपमीतवतोः अपमीतवताम्
सप्तमीअपमीतवति अपमीतवतोः अपमीतवत्सु

अव्यय ॰अपमीतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria