सुबन्तावली ?अनपमुषी

Roma

स्त्रीएकद्विबहु
प्रथमाअनपमुषी अनपमुष्यौ अनपमुष्यः
सम्बोधनम्अनपमुषि अनपमुष्यौ अनपमुष्यः
द्वितीयाअनपमुषीम् अनपमुष्यौ अनपमुषीः
तृतीयाअनपमुष्या अनपमुषीभ्याम् अनपमुषीभिः
चतुर्थीअनपमुष्यै अनपमुषीभ्याम् अनपमुषीभ्यः
पञ्चमीअनपमुष्याः अनपमुषीभ्याम् अनपमुषीभ्यः
षष्ठीअनपमुष्याः अनपमुष्योः अनपमुषीणाम्
सप्तमीअनपमुष्याम् अनपमुष्योः अनपमुषीषु

समास अनपमुषि अनपमुषी

अव्यय ॰अनपमुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria