सुबन्तावली ?अपमयत्

Roma

पुमान्एकद्विबहु
प्रथमाअपमयन् अपमयन्तौ अपमयन्तः
सम्बोधनम्अपमयन् अपमयन्तौ अपमयन्तः
द्वितीयाअपमयन्तम् अपमयन्तौ अपमयतः
तृतीयाअपमयता अपमयद्भ्याम् अपमयद्भिः
चतुर्थीअपमयते अपमयद्भ्याम् अपमयद्भ्यः
पञ्चमीअपमयतः अपमयद्भ्याम् अपमयद्भ्यः
षष्ठीअपमयतः अपमयतोः अपमयताम्
सप्तमीअपमयति अपमयतोः अपमयत्सु

समास अपमयत्

अव्यय ॰अपमयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria