Conjugation tables of ṣṭhīv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṣṭhīvyāmi ṣṭhīvyāvaḥ ṣṭhīvyāmaḥ
Secondṣṭhīvyasi ṣṭhīvyathaḥ ṣṭhīvyatha
Thirdṣṭhīvyati ṣṭhīvyataḥ ṣṭhīvyanti


PassiveSingularDualPlural
Firstṣṭhivye ṣṭhivyāvahe ṣṭhivyāmahe
Secondṣṭhivyase ṣṭhivyethe ṣṭhivyadhve
Thirdṣṭhivyate ṣṭhivyete ṣṭhivyante


Imperfect

ActiveSingularDualPlural
Firstaṣṭhīvyam aṣṭhīvyāva aṣṭhīvyāma
Secondaṣṭhīvyaḥ aṣṭhīvyatam aṣṭhīvyata
Thirdaṣṭhīvyat aṣṭhīvyatām aṣṭhīvyan


PassiveSingularDualPlural
Firstaṣṭhivye aṣṭhivyāvahi aṣṭhivyāmahi
Secondaṣṭhivyathāḥ aṣṭhivyethām aṣṭhivyadhvam
Thirdaṣṭhivyata aṣṭhivyetām aṣṭhivyanta


Optative

ActiveSingularDualPlural
Firstṣṭhīvyeyam ṣṭhīvyeva ṣṭhīvyema
Secondṣṭhīvyeḥ ṣṭhīvyetam ṣṭhīvyeta
Thirdṣṭhīvyet ṣṭhīvyetām ṣṭhīvyeyuḥ


PassiveSingularDualPlural
Firstṣṭhivyeya ṣṭhivyevahi ṣṭhivyemahi
Secondṣṭhivyethāḥ ṣṭhivyeyāthām ṣṭhivyedhvam
Thirdṣṭhivyeta ṣṭhivyeyātām ṣṭhivyeran


Imperative

ActiveSingularDualPlural
Firstṣṭhīvyāni ṣṭhīvyāva ṣṭhīvyāma
Secondṣṭhīvya ṣṭhīvyatam ṣṭhīvyata
Thirdṣṭhīvyatu ṣṭhīvyatām ṣṭhīvyantu


PassiveSingularDualPlural
Firstṣṭhivyai ṣṭhivyāvahai ṣṭhivyāmahai
Secondṣṭhivyasva ṣṭhivyethām ṣṭhivyadhvam
Thirdṣṭhivyatām ṣṭhivyetām ṣṭhivyantām


Future

ActiveSingularDualPlural
Firstṣṭheviṣyāmi ṣṭheviṣyāvaḥ ṣṭheviṣyāmaḥ
Secondṣṭheviṣyasi ṣṭheviṣyathaḥ ṣṭheviṣyatha
Thirdṣṭheviṣyati ṣṭheviṣyataḥ ṣṭheviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstṣṭhevitāsmi ṣṭhevitāsvaḥ ṣṭhevitāsmaḥ
Secondṣṭhevitāsi ṣṭhevitāsthaḥ ṣṭhevitāstha
Thirdṣṭhevitā ṣṭhevitārau ṣṭhevitāraḥ


Perfect

ActiveSingularDualPlural
Firsttiṣṭheva tiṣṭhiviva tiṣṭhivima
Secondtiṣṭhevitha tiṣṭhivathuḥ tiṣṭhiva
Thirdtiṣṭheva tiṣṭhivatuḥ tiṣṭhivuḥ

Participles

Past Passive Participle
ṣṭhyūta m. n. ṣṭhyūtā f.

Past Active Participle
ṣṭhyūtavat m. n. ṣṭhyūtavatī f.

Present Active Participle
ṣṭhīvyat m. n. ṣṭhīvyantī f.

Present Passive Participle
ṣṭhivyamāna m. n. ṣṭhivyamānā f.

Future Active Participle
ṣṭheviṣyat m. n. ṣṭheviṣyantī f.

Future Passive Participle
ṣṭhevitavya m. n. ṣṭhevitavyā f.

Future Passive Participle
ṣṭhevya m. n. ṣṭhevyā f.

Future Passive Participle
ṣṭhīvanīya m. n. ṣṭhīvanīyā f.

Indeclinable forms

Infinitive
ṣṭhevitum

Absolutive
ṣṭhyūtvā

Absolutive
ṣṭhīvitvā

Absolutive
-ṣṭhyūya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria