Declension table of ?ṣṭhivyamāna

Deva

NeuterSingularDualPlural
Nominativeṣṭhivyamānam ṣṭhivyamāne ṣṭhivyamānāni
Vocativeṣṭhivyamāna ṣṭhivyamāne ṣṭhivyamānāni
Accusativeṣṭhivyamānam ṣṭhivyamāne ṣṭhivyamānāni
Instrumentalṣṭhivyamānena ṣṭhivyamānābhyām ṣṭhivyamānaiḥ
Dativeṣṭhivyamānāya ṣṭhivyamānābhyām ṣṭhivyamānebhyaḥ
Ablativeṣṭhivyamānāt ṣṭhivyamānābhyām ṣṭhivyamānebhyaḥ
Genitiveṣṭhivyamānasya ṣṭhivyamānayoḥ ṣṭhivyamānānām
Locativeṣṭhivyamāne ṣṭhivyamānayoḥ ṣṭhivyamāneṣu

Compound ṣṭhivyamāna -

Adverb -ṣṭhivyamānam -ṣṭhivyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria