Declension table of ?ṣṭhyūtavatī

Deva

FeminineSingularDualPlural
Nominativeṣṭhyūtavatī ṣṭhyūtavatyau ṣṭhyūtavatyaḥ
Vocativeṣṭhyūtavati ṣṭhyūtavatyau ṣṭhyūtavatyaḥ
Accusativeṣṭhyūtavatīm ṣṭhyūtavatyau ṣṭhyūtavatīḥ
Instrumentalṣṭhyūtavatyā ṣṭhyūtavatībhyām ṣṭhyūtavatībhiḥ
Dativeṣṭhyūtavatyai ṣṭhyūtavatībhyām ṣṭhyūtavatībhyaḥ
Ablativeṣṭhyūtavatyāḥ ṣṭhyūtavatībhyām ṣṭhyūtavatībhyaḥ
Genitiveṣṭhyūtavatyāḥ ṣṭhyūtavatyoḥ ṣṭhyūtavatīnām
Locativeṣṭhyūtavatyām ṣṭhyūtavatyoḥ ṣṭhyūtavatīṣu

Compound ṣṭhyūtavati - ṣṭhyūtavatī -

Adverb -ṣṭhyūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria