Declension table of ?ṣṭhyūtavat

Deva

MasculineSingularDualPlural
Nominativeṣṭhyūtavān ṣṭhyūtavantau ṣṭhyūtavantaḥ
Vocativeṣṭhyūtavan ṣṭhyūtavantau ṣṭhyūtavantaḥ
Accusativeṣṭhyūtavantam ṣṭhyūtavantau ṣṭhyūtavataḥ
Instrumentalṣṭhyūtavatā ṣṭhyūtavadbhyām ṣṭhyūtavadbhiḥ
Dativeṣṭhyūtavate ṣṭhyūtavadbhyām ṣṭhyūtavadbhyaḥ
Ablativeṣṭhyūtavataḥ ṣṭhyūtavadbhyām ṣṭhyūtavadbhyaḥ
Genitiveṣṭhyūtavataḥ ṣṭhyūtavatoḥ ṣṭhyūtavatām
Locativeṣṭhyūtavati ṣṭhyūtavatoḥ ṣṭhyūtavatsu

Compound ṣṭhyūtavat -

Adverb -ṣṭhyūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria