Declension table of ?ṣṭhivyamānā

Deva

FeminineSingularDualPlural
Nominativeṣṭhivyamānā ṣṭhivyamāne ṣṭhivyamānāḥ
Vocativeṣṭhivyamāne ṣṭhivyamāne ṣṭhivyamānāḥ
Accusativeṣṭhivyamānām ṣṭhivyamāne ṣṭhivyamānāḥ
Instrumentalṣṭhivyamānayā ṣṭhivyamānābhyām ṣṭhivyamānābhiḥ
Dativeṣṭhivyamānāyai ṣṭhivyamānābhyām ṣṭhivyamānābhyaḥ
Ablativeṣṭhivyamānāyāḥ ṣṭhivyamānābhyām ṣṭhivyamānābhyaḥ
Genitiveṣṭhivyamānāyāḥ ṣṭhivyamānayoḥ ṣṭhivyamānānām
Locativeṣṭhivyamānāyām ṣṭhivyamānayoḥ ṣṭhivyamānāsu

Adverb -ṣṭhivyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria