Conjugation tables of ?yantr
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
yantrāmi
yantrāvaḥ
yantrāmaḥ
Second
yantrasi
yantrathaḥ
yantratha
Third
yantrati
yantrataḥ
yantranti
Middle
Singular
Dual
Plural
First
yantre
yantrāvahe
yantrāmahe
Second
yantrase
yantrethe
yantradhve
Third
yantrate
yantrete
yantrante
Passive
Singular
Dual
Plural
First
yantrye
yantryāvahe
yantryāmahe
Second
yantryase
yantryethe
yantryadhve
Third
yantryate
yantryete
yantryante
Imperfect
Active
Singular
Dual
Plural
First
ayantram
ayantrāva
ayantrāma
Second
ayantraḥ
ayantratam
ayantrata
Third
ayantrat
ayantratām
ayantran
Middle
Singular
Dual
Plural
First
ayantre
ayantrāvahi
ayantrāmahi
Second
ayantrathāḥ
ayantrethām
ayantradhvam
Third
ayantrata
ayantretām
ayantranta
Passive
Singular
Dual
Plural
First
ayantrye
ayantryāvahi
ayantryāmahi
Second
ayantryathāḥ
ayantryethām
ayantryadhvam
Third
ayantryata
ayantryetām
ayantryanta
Optative
Active
Singular
Dual
Plural
First
yantreyam
yantreva
yantrema
Second
yantreḥ
yantretam
yantreta
Third
yantret
yantretām
yantreyuḥ
Middle
Singular
Dual
Plural
First
yantreya
yantrevahi
yantremahi
Second
yantrethāḥ
yantreyāthām
yantredhvam
Third
yantreta
yantreyātām
yantreran
Passive
Singular
Dual
Plural
First
yantryeya
yantryevahi
yantryemahi
Second
yantryethāḥ
yantryeyāthām
yantryedhvam
Third
yantryeta
yantryeyātām
yantryeran
Imperative
Active
Singular
Dual
Plural
First
yantrāṇi
yantrāva
yantrāma
Second
yantra
yantratam
yantrata
Third
yantratu
yantratām
yantrantu
Middle
Singular
Dual
Plural
First
yantrai
yantrāvahai
yantrāmahai
Second
yantrasva
yantrethām
yantradhvam
Third
yantratām
yantretām
yantrantām
Passive
Singular
Dual
Plural
First
yantryai
yantryāvahai
yantryāmahai
Second
yantryasva
yantryethām
yantryadhvam
Third
yantryatām
yantryetām
yantryantām
Future
Active
Singular
Dual
Plural
First
yantriṣyāmi
yantriṣyāvaḥ
yantriṣyāmaḥ
Second
yantriṣyasi
yantriṣyathaḥ
yantriṣyatha
Third
yantriṣyati
yantriṣyataḥ
yantriṣyanti
Middle
Singular
Dual
Plural
First
yantriṣye
yantriṣyāvahe
yantriṣyāmahe
Second
yantriṣyase
yantriṣyethe
yantriṣyadhve
Third
yantriṣyate
yantriṣyete
yantriṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
yantritāsmi
yantritāsvaḥ
yantritāsmaḥ
Second
yantritāsi
yantritāsthaḥ
yantritāstha
Third
yantritā
yantritārau
yantritāraḥ
Perfect
Active
Singular
Dual
Plural
First
yayantra
yayantriva
yayantrima
Second
yayantritha
yayantrathuḥ
yayantra
Third
yayantra
yayantratuḥ
yayantruḥ
Middle
Singular
Dual
Plural
First
yayantre
yayantrivahe
yayantrimahe
Second
yayantriṣe
yayantrāthe
yayantridhve
Third
yayantre
yayantrāte
yayantrire
Benedictive
Active
Singular
Dual
Plural
First
yantryāsam
yantryāsva
yantryāsma
Second
yantryāḥ
yantryāstam
yantryāsta
Third
yantryāt
yantryāstām
yantryāsuḥ
Participles
Past Passive Participle
yantrita
m.
n.
yantritā
f.
Past Active Participle
yantritavat
m.
n.
yantritavatī
f.
Present Active Participle
yantrat
m.
n.
yantrantī
f.
Present Middle Participle
yantramāṇa
m.
n.
yantramāṇā
f.
Present Passive Participle
yantryamāṇa
m.
n.
yantryamāṇā
f.
Future Active Participle
yantriṣyat
m.
n.
yantriṣyantī
f.
Future Middle Participle
yantriṣyamāṇa
m.
n.
yantriṣyamāṇā
f.
Future Passive Participle
yantritavya
m.
n.
yantritavyā
f.
Future Passive Participle
yantrya
m.
n.
yantryā
f.
Future Passive Participle
yantraṇīya
m.
n.
yantraṇīyā
f.
Perfect Active Participle
yayantrvas
m.
n.
yayantruṣī
f.
Perfect Middle Participle
yayantrāṇa
m.
n.
yayantrāṇā
f.
Indeclinable forms
Infinitive
yantritum
Absolutive
yantritvā
Absolutive
-yantrya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023