Conjugation tables of u

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstunomi unvaḥ unuvaḥ unmaḥ unumaḥ
Secondunoṣi unuthaḥ unutha
Thirdunoti unutaḥ unvanti


MiddleSingularDualPlural
Firstunve unvahe unuvahe unmahe unumahe
Secondunuṣe unvāthe unudhve
Thirdunute unvāte unvate


PassiveSingularDualPlural
Firstūye ūyāvahe ūyāmahe
Secondūyase ūyethe ūyadhve
Thirdūyate ūyete ūyante


Imperfect

ActiveSingularDualPlural
Firstaunavam aunva aunuva aunma aunuma
Secondaunoḥ aunutam aunuta
Thirdaunot aunutām aunvan


MiddleSingularDualPlural
Firstaunvi aunvahi aunuvahi aunmahi aunumahi
Secondaunuthāḥ aunvāthām aunudhvam
Thirdaunuta aunvātām aunvata


PassiveSingularDualPlural
Firstauye auyāvahi auyāmahi
Secondauyathāḥ auyethām auyadhvam
Thirdauyata auyetām auyanta


Optative

ActiveSingularDualPlural
Firstunuyām unuyāva unuyāma
Secondunuyāḥ unuyātam unuyāta
Thirdunuyāt unuyātām unuyuḥ


MiddleSingularDualPlural
Firstunvīya unvīvahi unvīmahi
Secondunvīthāḥ unvīyāthām unvīdhvam
Thirdunvīta unvīyātām unvīran


PassiveSingularDualPlural
Firstūyeya ūyevahi ūyemahi
Secondūyethāḥ ūyeyāthām ūyedhvam
Thirdūyeta ūyeyātām ūyeran


Imperative

ActiveSingularDualPlural
Firstunavāni unavāva unavāma
Secondunu unutam unuta
Thirdunotu unutām unvantu


MiddleSingularDualPlural
Firstunavai unavāvahai unavāmahai
Secondunuṣva unvāthām unudhvam
Thirdunutām unvātām unvatām


PassiveSingularDualPlural
Firstūyai ūyāvahai ūyāmahai
Secondūyasva ūyethām ūyadhvam
Thirdūyatām ūyetām ūyantām


Future

ActiveSingularDualPlural
Firstoṣyāmi oṣyāvaḥ oṣyāmaḥ
Secondoṣyasi oṣyathaḥ oṣyatha
Thirdoṣyati oṣyataḥ oṣyanti


MiddleSingularDualPlural
Firstoṣye oṣyāvahe oṣyāmahe
Secondoṣyase oṣyethe oṣyadhve
Thirdoṣyate oṣyete oṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstotāsmi otāsvaḥ otāsmaḥ
Secondotāsi otāsthaḥ otāstha
Thirdotā otārau otāraḥ


Perfect

ActiveSingularDualPlural
Firstuvava āva uvaviva uva uvavima uma
Seconduvotha uvavitha uvathuḥ uva
Thirdāva uvatuḥ uvuḥ


MiddleSingularDualPlural
Firstuve uvivahe uvahe uvimahe umahe
Seconduṣe uviṣe uvāthe uvidhve udhve
Thirduve uvāte uvire


Benedictive

ActiveSingularDualPlural
Firstūyāsam ūyāsva ūyāsma
Secondūyāḥ ūyāstam ūyāsta
Thirdūyāt ūyāstām ūyāsuḥ

Participles

Past Passive Participle
ūta m. n. ūtā f.

Past Active Participle
ūtavat m. n. ūtavatī f.

Present Active Participle
unvat m. n. unvatī f.

Present Middle Participle
unvāna m. n. unvānā f.

Present Passive Participle
ūyamāna m. n. ūyamānā f.

Future Active Participle
oṣyat m. n. oṣyantī f.

Future Middle Participle
oṣyamāṇa m. n. oṣyamāṇā f.

Future Passive Participle
otavya m. n. otavyā f.

Future Passive Participle
avya m. n. avyā f.

Future Passive Participle
avanīya m. n. avanīyā f.

Perfect Active Participle
vivas m. n. ūṣī f.

Perfect Middle Participle
vāna m. n. vānā f.

Indeclinable forms

Infinitive
otum

Absolutive
ūtvā

Absolutive
-ūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria