Conjugation tables of ?tur

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstturāmi turāvaḥ turāmaḥ
Secondturasi turathaḥ turatha
Thirdturati turataḥ turanti


MiddleSingularDualPlural
Firstture turāvahe turāmahe
Secondturase turethe turadhve
Thirdturate turete turante


PassiveSingularDualPlural
Firstturye turyāvahe turyāmahe
Secondturyase turyethe turyadhve
Thirdturyate turyete turyante


Imperfect

ActiveSingularDualPlural
Firstaturam aturāva aturāma
Secondaturaḥ aturatam aturata
Thirdaturat aturatām aturan


MiddleSingularDualPlural
Firstature aturāvahi aturāmahi
Secondaturathāḥ aturethām aturadhvam
Thirdaturata aturetām aturanta


PassiveSingularDualPlural
Firstaturye aturyāvahi aturyāmahi
Secondaturyathāḥ aturyethām aturyadhvam
Thirdaturyata aturyetām aturyanta


Optative

ActiveSingularDualPlural
Firsttureyam tureva turema
Secondtureḥ turetam tureta
Thirdturet turetām tureyuḥ


MiddleSingularDualPlural
Firsttureya turevahi turemahi
Secondturethāḥ tureyāthām turedhvam
Thirdtureta tureyātām tureran


PassiveSingularDualPlural
Firstturyeya turyevahi turyemahi
Secondturyethāḥ turyeyāthām turyedhvam
Thirdturyeta turyeyātām turyeran


Imperative

ActiveSingularDualPlural
Firstturāṇi turāva turāma
Secondtura turatam turata
Thirdturatu turatām turantu


MiddleSingularDualPlural
Firstturai turāvahai turāmahai
Secondturasva turethām turadhvam
Thirdturatām turetām turantām


PassiveSingularDualPlural
Firstturyai turyāvahai turyāmahai
Secondturyasva turyethām turyadhvam
Thirdturyatām turyetām turyantām


Future

ActiveSingularDualPlural
Firsttoriṣyāmi toriṣyāvaḥ toriṣyāmaḥ
Secondtoriṣyasi toriṣyathaḥ toriṣyatha
Thirdtoriṣyati toriṣyataḥ toriṣyanti


MiddleSingularDualPlural
Firsttoriṣye toriṣyāvahe toriṣyāmahe
Secondtoriṣyase toriṣyethe toriṣyadhve
Thirdtoriṣyate toriṣyete toriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttoritāsmi toritāsvaḥ toritāsmaḥ
Secondtoritāsi toritāsthaḥ toritāstha
Thirdtoritā toritārau toritāraḥ


Perfect

ActiveSingularDualPlural
Firsttutora tuturiva tuturima
Secondtutoritha tuturathuḥ tutura
Thirdtutora tuturatuḥ tuturuḥ


MiddleSingularDualPlural
Firsttuture tuturivahe tuturimahe
Secondtuturiṣe tuturāthe tuturidhve
Thirdtuture tuturāte tuturire


Benedictive

ActiveSingularDualPlural
Firstturyāsam turyāsva turyāsma
Secondturyāḥ turyāstam turyāsta
Thirdturyāt turyāstām turyāsuḥ

Participles

Past Passive Participle
turta m. n. turtā f.

Past Active Participle
turtavat m. n. turtavatī f.

Present Active Participle
turat m. n. turantī f.

Present Middle Participle
turamāṇa m. n. turamāṇā f.

Present Passive Participle
turyamāṇa m. n. turyamāṇā f.

Future Active Participle
toriṣyat m. n. toriṣyantī f.

Future Middle Participle
toriṣyamāṇa m. n. toriṣyamāṇā f.

Future Passive Participle
toritavya m. n. toritavyā f.

Future Passive Participle
torya m. n. toryā f.

Future Passive Participle
toraṇīya m. n. toraṇīyā f.

Perfect Active Participle
tuturvas m. n. tuturuṣī f.

Perfect Middle Participle
tuturāṇa m. n. tuturāṇā f.

Indeclinable forms

Infinitive
toritum

Absolutive
turtvā

Absolutive
-turya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria