Declension table of ?turamāṇa

Deva

NeuterSingularDualPlural
Nominativeturamāṇam turamāṇe turamāṇāni
Vocativeturamāṇa turamāṇe turamāṇāni
Accusativeturamāṇam turamāṇe turamāṇāni
Instrumentalturamāṇena turamāṇābhyām turamāṇaiḥ
Dativeturamāṇāya turamāṇābhyām turamāṇebhyaḥ
Ablativeturamāṇāt turamāṇābhyām turamāṇebhyaḥ
Genitiveturamāṇasya turamāṇayoḥ turamāṇānām
Locativeturamāṇe turamāṇayoḥ turamāṇeṣu

Compound turamāṇa -

Adverb -turamāṇam -turamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria