Declension table of ?toriṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | toriṣyamāṇaḥ | toriṣyamāṇau | toriṣyamāṇāḥ |
Vocative | toriṣyamāṇa | toriṣyamāṇau | toriṣyamāṇāḥ |
Accusative | toriṣyamāṇam | toriṣyamāṇau | toriṣyamāṇān |
Instrumental | toriṣyamāṇena | toriṣyamāṇābhyām | toriṣyamāṇaiḥ toriṣyamāṇebhiḥ |
Dative | toriṣyamāṇāya | toriṣyamāṇābhyām | toriṣyamāṇebhyaḥ |
Ablative | toriṣyamāṇāt | toriṣyamāṇābhyām | toriṣyamāṇebhyaḥ |
Genitive | toriṣyamāṇasya | toriṣyamāṇayoḥ | toriṣyamāṇānām |
Locative | toriṣyamāṇe | toriṣyamāṇayoḥ | toriṣyamāṇeṣu |