Declension table of ?toriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetoriṣyamāṇaḥ toriṣyamāṇau toriṣyamāṇāḥ
Vocativetoriṣyamāṇa toriṣyamāṇau toriṣyamāṇāḥ
Accusativetoriṣyamāṇam toriṣyamāṇau toriṣyamāṇān
Instrumentaltoriṣyamāṇena toriṣyamāṇābhyām toriṣyamāṇaiḥ toriṣyamāṇebhiḥ
Dativetoriṣyamāṇāya toriṣyamāṇābhyām toriṣyamāṇebhyaḥ
Ablativetoriṣyamāṇāt toriṣyamāṇābhyām toriṣyamāṇebhyaḥ
Genitivetoriṣyamāṇasya toriṣyamāṇayoḥ toriṣyamāṇānām
Locativetoriṣyamāṇe toriṣyamāṇayoḥ toriṣyamāṇeṣu

Compound toriṣyamāṇa -

Adverb -toriṣyamāṇam -toriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria