Declension table of ?toraṇīya

Deva

NeuterSingularDualPlural
Nominativetoraṇīyam toraṇīye toraṇīyāni
Vocativetoraṇīya toraṇīye toraṇīyāni
Accusativetoraṇīyam toraṇīye toraṇīyāni
Instrumentaltoraṇīyena toraṇīyābhyām toraṇīyaiḥ
Dativetoraṇīyāya toraṇīyābhyām toraṇīyebhyaḥ
Ablativetoraṇīyāt toraṇīyābhyām toraṇīyebhyaḥ
Genitivetoraṇīyasya toraṇīyayoḥ toraṇīyānām
Locativetoraṇīye toraṇīyayoḥ toraṇīyeṣu

Compound toraṇīya -

Adverb -toraṇīyam -toraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria