तिङन्तावली ?तुर्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुरति
तुरतः
तुरन्ति
मध्यम
तुरसि
तुरथः
तुरथ
उत्तम
तुरामि
तुरावः
तुरामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुरते
तुरेते
तुरन्ते
मध्यम
तुरसे
तुरेथे
तुरध्वे
उत्तम
तुरे
तुरावहे
तुरामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तुर्यते
तुर्येते
तुर्यन्ते
मध्यम
तुर्यसे
तुर्येथे
तुर्यध्वे
उत्तम
तुर्ये
तुर्यावहे
तुर्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतुरत्
अतुरताम्
अतुरन्
मध्यम
अतुरः
अतुरतम्
अतुरत
उत्तम
अतुरम्
अतुराव
अतुराम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतुरत
अतुरेताम्
अतुरन्त
मध्यम
अतुरथाः
अतुरेथाम्
अतुरध्वम्
उत्तम
अतुरे
अतुरावहि
अतुरामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतुर्यत
अतुर्येताम्
अतुर्यन्त
मध्यम
अतुर्यथाः
अतुर्येथाम्
अतुर्यध्वम्
उत्तम
अतुर्ये
अतुर्यावहि
अतुर्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुरेत्
तुरेताम्
तुरेयुः
मध्यम
तुरेः
तुरेतम्
तुरेत
उत्तम
तुरेयम्
तुरेव
तुरेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुरेत
तुरेयाताम्
तुरेरन्
मध्यम
तुरेथाः
तुरेयाथाम्
तुरेध्वम्
उत्तम
तुरेय
तुरेवहि
तुरेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तुर्येत
तुर्येयाताम्
तुर्येरन्
मध्यम
तुर्येथाः
तुर्येयाथाम्
तुर्येध्वम्
उत्तम
तुर्येय
तुर्येवहि
तुर्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुरतु
तुरताम्
तुरन्तु
मध्यम
तुर
तुरतम्
तुरत
उत्तम
तुराणि
तुराव
तुराम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुरताम्
तुरेताम्
तुरन्ताम्
मध्यम
तुरस्व
तुरेथाम्
तुरध्वम्
उत्तम
तुरै
तुरावहै
तुरामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तुर्यताम्
तुर्येताम्
तुर्यन्ताम्
मध्यम
तुर्यस्व
तुर्येथाम्
तुर्यध्वम्
उत्तम
तुर्यै
तुर्यावहै
तुर्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोरिष्यति
तोरिष्यतः
तोरिष्यन्ति
मध्यम
तोरिष्यसि
तोरिष्यथः
तोरिष्यथ
उत्तम
तोरिष्यामि
तोरिष्यावः
तोरिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोरिष्यते
तोरिष्येते
तोरिष्यन्ते
मध्यम
तोरिष्यसे
तोरिष्येथे
तोरिष्यध्वे
उत्तम
तोरिष्ये
तोरिष्यावहे
तोरिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोरिता
तोरितारौ
तोरितारः
मध्यम
तोरितासि
तोरितास्थः
तोरितास्थ
उत्तम
तोरितास्मि
तोरितास्वः
तोरितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुतोर
तुतुरतुः
तुतुरुः
मध्यम
तुतोरिथ
तुतुरथुः
तुतुर
उत्तम
तुतोर
तुतुरिव
तुतुरिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुतुरे
तुतुराते
तुतुरिरे
मध्यम
तुतुरिषे
तुतुराथे
तुतुरिध्वे
उत्तम
तुतुरे
तुतुरिवहे
तुतुरिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुर्यात्
तुर्यास्ताम्
तुर्यासुः
मध्यम
तुर्याः
तुर्यास्तम्
तुर्यास्त
उत्तम
तुर्यासम्
तुर्यास्व
तुर्यास्म
कृदन्त
क्त
तुर्त
m.
n.
तुर्ता
f.
क्तवतु
तुर्तवत्
m.
n.
तुर्तवती
f.
शतृ
तुरत्
m.
n.
तुरन्ती
f.
शानच्
तुरमाण
m.
n.
तुरमाणा
f.
शानच् कर्मणि
तुर्यमाण
m.
n.
तुर्यमाणा
f.
लुडादेश पर
तोरिष्यत्
m.
n.
तोरिष्यन्ती
f.
लुडादेश आत्म
तोरिष्यमाण
m.
n.
तोरिष्यमाणा
f.
तव्य
तोरितव्य
m.
n.
तोरितव्या
f.
यत्
तोर्य
m.
n.
तोर्या
f.
अनीयर्
तोरणीय
m.
n.
तोरणीया
f.
लिडादेश पर
तुतुर्वस्
m.
n.
तुतुरुषी
f.
लिडादेश आत्म
तुतुराण
m.
n.
तुतुराणा
f.
अव्यय
तुमुन्
तोरितुम्
क्त्वा
तुर्त्वा
ल्यप्
॰तुर्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024