Conjugation tables of ?tāy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttāyāmi tāyāvaḥ tāyāmaḥ
Secondtāyasi tāyathaḥ tāyatha
Thirdtāyati tāyataḥ tāyanti


MiddleSingularDualPlural
Firsttāye tāyāvahe tāyāmahe
Secondtāyase tāyethe tāyadhve
Thirdtāyate tāyete tāyante


PassiveSingularDualPlural
Firsttāyye tāyyāvahe tāyyāmahe
Secondtāyyase tāyyethe tāyyadhve
Thirdtāyyate tāyyete tāyyante


Imperfect

ActiveSingularDualPlural
Firstatāyam atāyāva atāyāma
Secondatāyaḥ atāyatam atāyata
Thirdatāyat atāyatām atāyan


MiddleSingularDualPlural
Firstatāye atāyāvahi atāyāmahi
Secondatāyathāḥ atāyethām atāyadhvam
Thirdatāyata atāyetām atāyanta


PassiveSingularDualPlural
Firstatāyye atāyyāvahi atāyyāmahi
Secondatāyyathāḥ atāyyethām atāyyadhvam
Thirdatāyyata atāyyetām atāyyanta


Optative

ActiveSingularDualPlural
Firsttāyeyam tāyeva tāyema
Secondtāyeḥ tāyetam tāyeta
Thirdtāyet tāyetām tāyeyuḥ


MiddleSingularDualPlural
Firsttāyeya tāyevahi tāyemahi
Secondtāyethāḥ tāyeyāthām tāyedhvam
Thirdtāyeta tāyeyātām tāyeran


PassiveSingularDualPlural
Firsttāyyeya tāyyevahi tāyyemahi
Secondtāyyethāḥ tāyyeyāthām tāyyedhvam
Thirdtāyyeta tāyyeyātām tāyyeran


Imperative

ActiveSingularDualPlural
Firsttāyāni tāyāva tāyāma
Secondtāya tāyatam tāyata
Thirdtāyatu tāyatām tāyantu


MiddleSingularDualPlural
Firsttāyai tāyāvahai tāyāmahai
Secondtāyasva tāyethām tāyadhvam
Thirdtāyatām tāyetām tāyantām


PassiveSingularDualPlural
Firsttāyyai tāyyāvahai tāyyāmahai
Secondtāyyasva tāyyethām tāyyadhvam
Thirdtāyyatām tāyyetām tāyyantām


Future

ActiveSingularDualPlural
Firsttāyiṣyāmi tāyiṣyāvaḥ tāyiṣyāmaḥ
Secondtāyiṣyasi tāyiṣyathaḥ tāyiṣyatha
Thirdtāyiṣyati tāyiṣyataḥ tāyiṣyanti


MiddleSingularDualPlural
Firsttāyiṣye tāyiṣyāvahe tāyiṣyāmahe
Secondtāyiṣyase tāyiṣyethe tāyiṣyadhve
Thirdtāyiṣyate tāyiṣyete tāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttāyitāsmi tāyitāsvaḥ tāyitāsmaḥ
Secondtāyitāsi tāyitāsthaḥ tāyitāstha
Thirdtāyitā tāyitārau tāyitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāya tatāyiva tatāyima
Secondtatāyitha tatāyathuḥ tatāya
Thirdtatāya tatāyatuḥ tatāyuḥ


MiddleSingularDualPlural
Firsttatāye tatāyivahe tatāyimahe
Secondtatāyiṣe tatāyāthe tatāyidhve
Thirdtatāye tatāyāte tatāyire


Benedictive

ActiveSingularDualPlural
Firsttāyyāsam tāyyāsva tāyyāsma
Secondtāyyāḥ tāyyāstam tāyyāsta
Thirdtāyyāt tāyyāstām tāyyāsuḥ

Participles

Past Passive Participle
tāyta m. n. tāytā f.

Past Active Participle
tāytavat m. n. tāytavatī f.

Present Active Participle
tāyat m. n. tāyantī f.

Present Middle Participle
tāyamāna m. n. tāyamānā f.

Present Passive Participle
tāyyamāna m. n. tāyyamānā f.

Future Active Participle
tāyiṣyat m. n. tāyiṣyantī f.

Future Middle Participle
tāyiṣyamāṇa m. n. tāyiṣyamāṇā f.

Future Passive Participle
tāyitavya m. n. tāyitavyā f.

Future Passive Participle
tāyya m. n. tāyyā f.

Future Passive Participle
tāyanīya m. n. tāyanīyā f.

Perfect Active Participle
tatāyvas m. n. tatāyuṣī f.

Perfect Middle Participle
tatāyāna m. n. tatāyānā f.

Indeclinable forms

Infinitive
tāyitum

Absolutive
tāytvā

Absolutive
-tāyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria