Declension table of ?tāyitavya

Deva

NeuterSingularDualPlural
Nominativetāyitavyam tāyitavye tāyitavyāni
Vocativetāyitavya tāyitavye tāyitavyāni
Accusativetāyitavyam tāyitavye tāyitavyāni
Instrumentaltāyitavyena tāyitavyābhyām tāyitavyaiḥ
Dativetāyitavyāya tāyitavyābhyām tāyitavyebhyaḥ
Ablativetāyitavyāt tāyitavyābhyām tāyitavyebhyaḥ
Genitivetāyitavyasya tāyitavyayoḥ tāyitavyānām
Locativetāyitavye tāyitavyayoḥ tāyitavyeṣu

Compound tāyitavya -

Adverb -tāyitavyam -tāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria