Declension table of ?tatāyvas

Deva

NeuterSingularDualPlural
Nominativetatāyvat tatāyuṣī tatāyvāṃsi
Vocativetatāyvat tatāyuṣī tatāyvāṃsi
Accusativetatāyvat tatāyuṣī tatāyvāṃsi
Instrumentaltatāyuṣā tatāyvadbhyām tatāyvadbhiḥ
Dativetatāyuṣe tatāyvadbhyām tatāyvadbhyaḥ
Ablativetatāyuṣaḥ tatāyvadbhyām tatāyvadbhyaḥ
Genitivetatāyuṣaḥ tatāyuṣoḥ tatāyuṣām
Locativetatāyuṣi tatāyuṣoḥ tatāyvatsu

Compound tatāyvat -

Adverb -tatāyvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria