Declension table of ?tāytavat

Deva

MasculineSingularDualPlural
Nominativetāytavān tāytavantau tāytavantaḥ
Vocativetāytavan tāytavantau tāytavantaḥ
Accusativetāytavantam tāytavantau tāytavataḥ
Instrumentaltāytavatā tāytavadbhyām tāytavadbhiḥ
Dativetāytavate tāytavadbhyām tāytavadbhyaḥ
Ablativetāytavataḥ tāytavadbhyām tāytavadbhyaḥ
Genitivetāytavataḥ tāytavatoḥ tāytavatām
Locativetāytavati tāytavatoḥ tāytavatsu

Compound tāytavat -

Adverb -tāytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria