Declension table of ?tāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetāyiṣyamāṇaḥ tāyiṣyamāṇau tāyiṣyamāṇāḥ
Vocativetāyiṣyamāṇa tāyiṣyamāṇau tāyiṣyamāṇāḥ
Accusativetāyiṣyamāṇam tāyiṣyamāṇau tāyiṣyamāṇān
Instrumentaltāyiṣyamāṇena tāyiṣyamāṇābhyām tāyiṣyamāṇaiḥ tāyiṣyamāṇebhiḥ
Dativetāyiṣyamāṇāya tāyiṣyamāṇābhyām tāyiṣyamāṇebhyaḥ
Ablativetāyiṣyamāṇāt tāyiṣyamāṇābhyām tāyiṣyamāṇebhyaḥ
Genitivetāyiṣyamāṇasya tāyiṣyamāṇayoḥ tāyiṣyamāṇānām
Locativetāyiṣyamāṇe tāyiṣyamāṇayoḥ tāyiṣyamāṇeṣu

Compound tāyiṣyamāṇa -

Adverb -tāyiṣyamāṇam -tāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria