Conjugation tables of sūd

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsūdayāmi sūdayāvaḥ sūdayāmaḥ
Secondsūdayasi sūdayathaḥ sūdayatha
Thirdsūdayati sūdayataḥ sūdayanti


MiddleSingularDualPlural
Firstsūdaye sūdayāvahe sūdayāmahe
Secondsūdayase sūdayethe sūdayadhve
Thirdsūdayate sūdayete sūdayante


PassiveSingularDualPlural
Firstsūdye sūdyāvahe sūdyāmahe
Secondsūdyase sūdyethe sūdyadhve
Thirdsūdyate sūdyete sūdyante


Imperfect

ActiveSingularDualPlural
Firstasūdayam asūdayāva asūdayāma
Secondasūdayaḥ asūdayatam asūdayata
Thirdasūdayat asūdayatām asūdayan


MiddleSingularDualPlural
Firstasūdaye asūdayāvahi asūdayāmahi
Secondasūdayathāḥ asūdayethām asūdayadhvam
Thirdasūdayata asūdayetām asūdayanta


PassiveSingularDualPlural
Firstasūdye asūdyāvahi asūdyāmahi
Secondasūdyathāḥ asūdyethām asūdyadhvam
Thirdasūdyata asūdyetām asūdyanta


Optative

ActiveSingularDualPlural
Firstsūdayeyam sūdayeva sūdayema
Secondsūdayeḥ sūdayetam sūdayeta
Thirdsūdayet sūdayetām sūdayeyuḥ


MiddleSingularDualPlural
Firstsūdayeya sūdayevahi sūdayemahi
Secondsūdayethāḥ sūdayeyāthām sūdayedhvam
Thirdsūdayeta sūdayeyātām sūdayeran


PassiveSingularDualPlural
Firstsūdyeya sūdyevahi sūdyemahi
Secondsūdyethāḥ sūdyeyāthām sūdyedhvam
Thirdsūdyeta sūdyeyātām sūdyeran


Imperative

ActiveSingularDualPlural
Firstsūdayāni sūdayāva sūdayāma
Secondsūdaya sūdayatam sūdayata
Thirdsūdayatu sūdayatām sūdayantu


MiddleSingularDualPlural
Firstsūdayai sūdayāvahai sūdayāmahai
Secondsūdayasva sūdayethām sūdayadhvam
Thirdsūdayatām sūdayetām sūdayantām


PassiveSingularDualPlural
Firstsūdyai sūdyāvahai sūdyāmahai
Secondsūdyasva sūdyethām sūdyadhvam
Thirdsūdyatām sūdyetām sūdyantām


Future

ActiveSingularDualPlural
Firstsūdayiṣyāmi sūdayiṣyāvaḥ sūdayiṣyāmaḥ
Secondsūdayiṣyasi sūdayiṣyathaḥ sūdayiṣyatha
Thirdsūdayiṣyati sūdayiṣyataḥ sūdayiṣyanti


MiddleSingularDualPlural
Firstsūdayiṣye sūdayiṣyāvahe sūdayiṣyāmahe
Secondsūdayiṣyase sūdayiṣyethe sūdayiṣyadhve
Thirdsūdayiṣyate sūdayiṣyete sūdayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūdayitāsmi sūdayitāsvaḥ sūdayitāsmaḥ
Secondsūdayitāsi sūdayitāsthaḥ sūdayitāstha
Thirdsūdayitā sūdayitārau sūdayitāraḥ

Participles

Past Passive Participle
sūdita m. n. sūditā f.

Past Active Participle
sūditavat m. n. sūditavatī f.

Present Active Participle
sūdayat m. n. sūdayantī f.

Present Middle Participle
sūdayamāna m. n. sūdayamānā f.

Present Passive Participle
sūdyamāna m. n. sūdyamānā f.

Future Active Participle
sūdayiṣyat m. n. sūdayiṣyantī f.

Future Middle Participle
sūdayiṣyamāṇa m. n. sūdayiṣyamāṇā f.

Future Passive Participle
sūdya m. n. sūdyā f.

Future Passive Participle
sūdanīya m. n. sūdanīyā f.

Indeclinable forms

Infinitive
sūdayitum

Absolutive
sūdayitvā

Absolutive
-sūdya

Periphrastic Perfect
sūdayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsūdayāmi sūdayāvaḥ sūdayāmaḥ
Secondsūdayasi sūdayathaḥ sūdayatha
Thirdsūdayati sūdayataḥ sūdayanti


MiddleSingularDualPlural
Firstsūdaye sūdayāvahe sūdayāmahe
Secondsūdayase sūdayethe sūdayadhve
Thirdsūdayate sūdayete sūdayante


PassiveSingularDualPlural
Firstsūdye sūdyāvahe sūdyāmahe
Secondsūdyase sūdyethe sūdyadhve
Thirdsūdyate sūdyete sūdyante


Imperfect

ActiveSingularDualPlural
Firstasūdayam asūdayāva asūdayāma
Secondasūdayaḥ asūdayatam asūdayata
Thirdasūdayat asūdayatām asūdayan


MiddleSingularDualPlural
Firstasūdaye asūdayāvahi asūdayāmahi
Secondasūdayathāḥ asūdayethām asūdayadhvam
Thirdasūdayata asūdayetām asūdayanta


PassiveSingularDualPlural
Firstasūdye asūdyāvahi asūdyāmahi
Secondasūdyathāḥ asūdyethām asūdyadhvam
Thirdasūdyata asūdyetām asūdyanta


Optative

ActiveSingularDualPlural
Firstsūdayeyam sūdayeva sūdayema
Secondsūdayeḥ sūdayetam sūdayeta
Thirdsūdayet sūdayetām sūdayeyuḥ


MiddleSingularDualPlural
Firstsūdayeya sūdayevahi sūdayemahi
Secondsūdayethāḥ sūdayeyāthām sūdayedhvam
Thirdsūdayeta sūdayeyātām sūdayeran


PassiveSingularDualPlural
Firstsūdyeya sūdyevahi sūdyemahi
Secondsūdyethāḥ sūdyeyāthām sūdyedhvam
Thirdsūdyeta sūdyeyātām sūdyeran


Imperative

ActiveSingularDualPlural
Firstsūdayāni sūdayāva sūdayāma
Secondsūdaya sūdayatam sūdayata
Thirdsūdayatu sūdayatām sūdayantu


MiddleSingularDualPlural
Firstsūdayai sūdayāvahai sūdayāmahai
Secondsūdayasva sūdayethām sūdayadhvam
Thirdsūdayatām sūdayetām sūdayantām


PassiveSingularDualPlural
Firstsūdyai sūdyāvahai sūdyāmahai
Secondsūdyasva sūdyethām sūdyadhvam
Thirdsūdyatām sūdyetām sūdyantām


Future

ActiveSingularDualPlural
Firstsūdayiṣyāmi sūdayiṣyāvaḥ sūdayiṣyāmaḥ
Secondsūdayiṣyasi sūdayiṣyathaḥ sūdayiṣyatha
Thirdsūdayiṣyati sūdayiṣyataḥ sūdayiṣyanti


MiddleSingularDualPlural
Firstsūdayiṣye sūdayiṣyāvahe sūdayiṣyāmahe
Secondsūdayiṣyase sūdayiṣyethe sūdayiṣyadhve
Thirdsūdayiṣyate sūdayiṣyete sūdayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūdayitāsmi sūdayitāsvaḥ sūdayitāsmaḥ
Secondsūdayitāsi sūdayitāsthaḥ sūdayitāstha
Thirdsūdayitā sūdayitārau sūdayitāraḥ

Participles

Past Passive Participle
sūdita m. n. sūditā f.

Past Active Participle
sūditavat m. n. sūditavatī f.

Present Active Participle
sūdayat m. n. sūdayantī f.

Present Middle Participle
sūdayamāna m. n. sūdayamānā f.

Present Passive Participle
sūdyamāna m. n. sūdyamānā f.

Future Active Participle
sūdayiṣyat m. n. sūdayiṣyantī f.

Future Middle Participle
sūdayiṣyamāṇa m. n. sūdayiṣyamāṇā f.

Future Passive Participle
sūdya m. n. sūdyā f.

Future Passive Participle
sūdanīya m. n. sūdanīyā f.

Indeclinable forms

Infinitive
sūdayitum

Absolutive
sūdayitvā

Absolutive
-sūdya

Periphrastic Perfect
sūdayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria