Conjugation tables of ?su

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsavāmi savāvaḥ savāmaḥ
Secondsavasi savathaḥ savatha
Thirdsavati savataḥ savanti


MiddleSingularDualPlural
Firstsave savāvahe savāmahe
Secondsavase savethe savadhve
Thirdsavate savete savante


PassiveSingularDualPlural
Firstsūye sūyāvahe sūyāmahe
Secondsūyase sūyethe sūyadhve
Thirdsūyate sūyete sūyante


Imperfect

ActiveSingularDualPlural
Firstasavam asavāva asavāma
Secondasavaḥ asavatam asavata
Thirdasavat asavatām asavan


MiddleSingularDualPlural
Firstasave asavāvahi asavāmahi
Secondasavathāḥ asavethām asavadhvam
Thirdasavata asavetām asavanta


PassiveSingularDualPlural
Firstasūye asūyāvahi asūyāmahi
Secondasūyathāḥ asūyethām asūyadhvam
Thirdasūyata asūyetām asūyanta


Optative

ActiveSingularDualPlural
Firstsaveyam saveva savema
Secondsaveḥ savetam saveta
Thirdsavet savetām saveyuḥ


MiddleSingularDualPlural
Firstsaveya savevahi savemahi
Secondsavethāḥ saveyāthām savedhvam
Thirdsaveta saveyātām saveran


PassiveSingularDualPlural
Firstsūyeya sūyevahi sūyemahi
Secondsūyethāḥ sūyeyāthām sūyedhvam
Thirdsūyeta sūyeyātām sūyeran


Imperative

ActiveSingularDualPlural
Firstsavāni savāva savāma
Secondsava savatam savata
Thirdsavatu savatām savantu


MiddleSingularDualPlural
Firstsavai savāvahai savāmahai
Secondsavasva savethām savadhvam
Thirdsavatām savetām savantām


PassiveSingularDualPlural
Firstsūyai sūyāvahai sūyāmahai
Secondsūyasva sūyethām sūyadhvam
Thirdsūyatām sūyetām sūyantām


Future

ActiveSingularDualPlural
Firstsoṣyāmi soṣyāvaḥ soṣyāmaḥ
Secondsoṣyasi soṣyathaḥ soṣyatha
Thirdsoṣyati soṣyataḥ soṣyanti


MiddleSingularDualPlural
Firstsoṣye soṣyāvahe soṣyāmahe
Secondsoṣyase soṣyethe soṣyadhve
Thirdsoṣyate soṣyete soṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsotāsmi sotāsvaḥ sotāsmaḥ
Secondsotāsi sotāsthaḥ sotāstha
Thirdsotā sotārau sotāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣāva suṣava suṣuva suṣaviva suṣuma suṣavima
Secondsuṣotha suṣavitha suṣuvathuḥ suṣuva
Thirdsuṣāva suṣuvatuḥ suṣuvuḥ


MiddleSingularDualPlural
Firstsuṣuve suṣuvivahe suṣuvahe suṣuvimahe suṣumahe
Secondsuṣuṣe suṣuviṣe suṣuvāthe suṣuvidhve suṣudhve
Thirdsuṣuve suṣuvāte suṣuvire


Benedictive

ActiveSingularDualPlural
Firstsūyāsam sūyāsva sūyāsma
Secondsūyāḥ sūyāstam sūyāsta
Thirdsūyāt sūyāstām sūyāsuḥ

Participles

Past Passive Participle
sūta m. n. sūtā f.

Past Active Participle
sūtavat m. n. sūtavatī f.

Present Active Participle
savat m. n. savantī f.

Present Middle Participle
savamāna m. n. savamānā f.

Present Passive Participle
sūyamāna m. n. sūyamānā f.

Future Active Participle
soṣyat m. n. soṣyantī f.

Future Middle Participle
soṣyamāṇa m. n. soṣyamāṇā f.

Future Passive Participle
sotavya m. n. sotavyā f.

Future Passive Participle
savya m. n. savyā f.

Future Passive Participle
savanīya m. n. savanīyā f.

Perfect Active Participle
suṣuvas m. n. suṣūṣī f.

Perfect Middle Participle
suṣvāṇa m. n. suṣvāṇā f.

Indeclinable forms

Infinitive
sotum

Absolutive
sūtvā

Absolutive
-sūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria