तिङन्तावली ?सु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसवति सवतः सवन्ति
मध्यमसवसि सवथः सवथ
उत्तमसवामि सवावः सवामः


आत्मनेपदेएकद्विबहु
प्रथमसवते सवेते सवन्ते
मध्यमसवसे सवेथे सवध्वे
उत्तमसवे सवावहे सवामहे


कर्मणिएकद्विबहु
प्रथमसूयते सूयेते सूयन्ते
मध्यमसूयसे सूयेथे सूयध्वे
उत्तमसूये सूयावहे सूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसवत् असवताम् असवन्
मध्यमअसवः असवतम् असवत
उत्तमअसवम् असवाव असवाम


आत्मनेपदेएकद्विबहु
प्रथमअसवत असवेताम् असवन्त
मध्यमअसवथाः असवेथाम् असवध्वम्
उत्तमअसवे असवावहि असवामहि


कर्मणिएकद्विबहु
प्रथमअसूयत असूयेताम् असूयन्त
मध्यमअसूयथाः असूयेथाम् असूयध्वम्
उत्तमअसूये असूयावहि असूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसवेत् सवेताम् सवेयुः
मध्यमसवेः सवेतम् सवेत
उत्तमसवेयम् सवेव सवेम


आत्मनेपदेएकद्विबहु
प्रथमसवेत सवेयाताम् सवेरन्
मध्यमसवेथाः सवेयाथाम् सवेध्वम्
उत्तमसवेय सवेवहि सवेमहि


कर्मणिएकद्विबहु
प्रथमसूयेत सूयेयाताम् सूयेरन्
मध्यमसूयेथाः सूयेयाथाम् सूयेध्वम्
उत्तमसूयेय सूयेवहि सूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसवतु सवताम् सवन्तु
मध्यमसव सवतम् सवत
उत्तमसवानि सवाव सवाम


आत्मनेपदेएकद्विबहु
प्रथमसवताम् सवेताम् सवन्ताम्
मध्यमसवस्व सवेथाम् सवध्वम्
उत्तमसवै सवावहै सवामहै


कर्मणिएकद्विबहु
प्रथमसूयताम् सूयेताम् सूयन्ताम्
मध्यमसूयस्व सूयेथाम् सूयध्वम्
उत्तमसूयै सूयावहै सूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसोष्यति सोष्यतः सोष्यन्ति
मध्यमसोष्यसि सोष्यथः सोष्यथ
उत्तमसोष्यामि सोष्यावः सोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसोष्यते सोष्येते सोष्यन्ते
मध्यमसोष्यसे सोष्येथे सोष्यध्वे
उत्तमसोष्ये सोष्यावहे सोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसोता सोतारौ सोतारः
मध्यमसोतासि सोतास्थः सोतास्थ
उत्तमसोतास्मि सोतास्वः सोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसुषाव सुषुवतुः सुषुवुः
मध्यमसुषोथ सुषविथ सुषुवथुः सुषुव
उत्तमसुषाव सुषव सुषुव सुषविव सुषुम सुषविम


आत्मनेपदेएकद्विबहु
प्रथमसुषुवे सुषुवाते सुषुविरे
मध्यमसुषुषे सुषुविषे सुषुवाथे सुषुविध्वे सुषुध्वे
उत्तमसुषुवे सुषुविवहे सुषुवहे सुषुविमहे सुषुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसूयात् सूयास्ताम् सूयासुः
मध्यमसूयाः सूयास्तम् सूयास्त
उत्तमसूयासम् सूयास्व सूयास्म

कृदन्त

क्त
सूत m. n. सूता f.

क्तवतु
सूतवत् m. n. सूतवती f.

शतृ
सवत् m. n. सवन्ती f.

शानच्
सवमान m. n. सवमाना f.

शानच् कर्मणि
सूयमान m. n. सूयमाना f.

लुडादेश पर
सोष्यत् m. n. सोष्यन्ती f.

लुडादेश आत्म
सोष्यमाण m. n. सोष्यमाणा f.

तव्य
सोतव्य m. n. सोतव्या f.

यत्
सव्य m. n. सव्या f.

अनीयर्
सवनीय m. n. सवनीया f.

लिडादेश पर
सुषुवस् m. n. सुषूषी f.

लिडादेश आत्म
सुष्वाण m. n. सुष्वाणा f.

अव्यय

तुमुन्
सोतुम्

क्त्वा
सूत्वा

ल्यप्
॰सूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria