Declension table of ?sūtavatī

Deva

FeminineSingularDualPlural
Nominativesūtavatī sūtavatyau sūtavatyaḥ
Vocativesūtavati sūtavatyau sūtavatyaḥ
Accusativesūtavatīm sūtavatyau sūtavatīḥ
Instrumentalsūtavatyā sūtavatībhyām sūtavatībhiḥ
Dativesūtavatyai sūtavatībhyām sūtavatībhyaḥ
Ablativesūtavatyāḥ sūtavatībhyām sūtavatībhyaḥ
Genitivesūtavatyāḥ sūtavatyoḥ sūtavatīnām
Locativesūtavatyām sūtavatyoḥ sūtavatīṣu

Compound sūtavati - sūtavatī -

Adverb -sūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria