Declension table of ?savantī

Deva

FeminineSingularDualPlural
Nominativesavantī savantyau savantyaḥ
Vocativesavanti savantyau savantyaḥ
Accusativesavantīm savantyau savantīḥ
Instrumentalsavantyā savantībhyām savantībhiḥ
Dativesavantyai savantībhyām savantībhyaḥ
Ablativesavantyāḥ savantībhyām savantībhyaḥ
Genitivesavantyāḥ savantyoḥ savantīnām
Locativesavantyām savantyoḥ savantīṣu

Compound savanti - savantī -

Adverb -savanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria