Declension table of ?savanīya

Deva

MasculineSingularDualPlural
Nominativesavanīyaḥ savanīyau savanīyāḥ
Vocativesavanīya savanīyau savanīyāḥ
Accusativesavanīyam savanīyau savanīyān
Instrumentalsavanīyena savanīyābhyām savanīyaiḥ savanīyebhiḥ
Dativesavanīyāya savanīyābhyām savanīyebhyaḥ
Ablativesavanīyāt savanīyābhyām savanīyebhyaḥ
Genitivesavanīyasya savanīyayoḥ savanīyānām
Locativesavanīye savanīyayoḥ savanīyeṣu

Compound savanīya -

Adverb -savanīyam -savanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria