Conjugation tables of stṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststṛṇāmi stṛṇīvaḥ stṛṇīmaḥ
Secondstṛṇāsi stṛṇīthaḥ stṛṇītha
Thirdstṛṇāti stṛṇītaḥ stṛṇanti


MiddleSingularDualPlural
Firststṛṇe stṛṇīvahe stṛṇīmahe
Secondstṛṇīṣe stṛṇāthe stṛṇīdhve
Thirdstṛṇīte stṛṇāte stṛṇate


PassiveSingularDualPlural
Firststīrye stīryāvahe stīryāmahe
Secondstīryase stīryethe stīryadhve
Thirdstīryate stīryete stīryante


Imperfect

ActiveSingularDualPlural
Firstastṛṇām astṛṇīva astṛṇīma
Secondastṛṇāḥ astṛṇītam astṛṇīta
Thirdastṛṇāt astṛṇītām astṛṇan


MiddleSingularDualPlural
Firstastṛṇi astṛṇīvahi astṛṇīmahi
Secondastṛṇīthāḥ astṛṇāthām astṛṇīdhvam
Thirdastṛṇīta astṛṇātām astṛṇata


PassiveSingularDualPlural
Firstastīrye astīryāvahi astīryāmahi
Secondastīryathāḥ astīryethām astīryadhvam
Thirdastīryata astīryetām astīryanta


Optative

ActiveSingularDualPlural
Firststṛṇīyām stṛṇīyāva stṛṇīyāma
Secondstṛṇīyāḥ stṛṇīyātam stṛṇīyāta
Thirdstṛṇīyāt stṛṇīyātām stṛṇīyuḥ


MiddleSingularDualPlural
Firststṛṇīya stṛṇīvahi stṛṇīmahi
Secondstṛṇīthāḥ stṛṇīyāthām stṛṇīdhvam
Thirdstṛṇīta stṛṇīyātām stṛṇīran


PassiveSingularDualPlural
Firststīryeya stīryevahi stīryemahi
Secondstīryethāḥ stīryeyāthām stīryedhvam
Thirdstīryeta stīryeyātām stīryeran


Imperative

ActiveSingularDualPlural
Firststṛṇāni stṛṇāva stṛṇāma
Secondstṛṇīhi stṛṇītam stṛṇīta
Thirdstṛṇātu stṛṇītām stṛṇantu


MiddleSingularDualPlural
Firststṛṇai stṛṇāvahai stṛṇāmahai
Secondstṛṇīṣva stṛṇāthām stṛṇīdhvam
Thirdstṛṇītām stṛṇātām stṛṇatām


PassiveSingularDualPlural
Firststīryai stīryāvahai stīryāmahai
Secondstīryasva stīryethām stīryadhvam
Thirdstīryatām stīryetām stīryantām


Future

ActiveSingularDualPlural
Firststarīṣyāmi stariṣyāmi starīṣyāvaḥ stariṣyāvaḥ starīṣyāmaḥ stariṣyāmaḥ
Secondstarīṣyasi stariṣyasi starīṣyathaḥ stariṣyathaḥ starīṣyatha stariṣyatha
Thirdstarīṣyati stariṣyati starīṣyataḥ stariṣyataḥ starīṣyanti stariṣyanti


MiddleSingularDualPlural
Firststarīṣye stariṣye starīṣyāvahe stariṣyāvahe starīṣyāmahe stariṣyāmahe
Secondstarīṣyase stariṣyase starīṣyethe stariṣyethe starīṣyadhve stariṣyadhve
Thirdstarīṣyate stariṣyate starīṣyete stariṣyete starīṣyante stariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststarītāsmi staritāsmi starītāsvaḥ staritāsvaḥ starītāsmaḥ staritāsmaḥ
Secondstarītāsi staritāsi starītāsthaḥ staritāsthaḥ starītāstha staritāstha
Thirdstarītā staritā starītārau staritārau starītāraḥ staritāraḥ


Perfect

ActiveSingularDualPlural
Firsttastāra tastara tastariva tastarima
Secondtastaritha tastarathuḥ tastara
Thirdtastāra tastaratuḥ tastaruḥ


MiddleSingularDualPlural
Firsttastare tastarivahe tastarimahe
Secondtastariṣe tastarāthe tastaridhve
Thirdtastare tastarāte tastarire


Benedictive

ActiveSingularDualPlural
Firststīryāsam stīryāsva stīryāsma
Secondstīryāḥ stīryāstam stīryāsta
Thirdstīryāt stīryāstām stīryāsuḥ

Participles

Past Passive Participle
stīrṇa m. n. stīrṇā f.

Past Passive Participle
stṛta m. n. stṛtā f.

Past Active Participle
stṛtavat m. n. stṛtavatī f.

Past Active Participle
stīrṇavat m. n. stīrṇavatī f.

Present Active Participle
stṛṇat m. n. stṛṇatī f.

Present Middle Participle
stṛṇāna m. n. stṛṇānā f.

Present Passive Participle
stīryamāṇa m. n. stīryamāṇā f.

Future Active Participle
stariṣyat m. n. stariṣyantī f.

Future Active Participle
starīṣyat m. n. starīṣyantī f.

Future Middle Participle
starīṣyamāṇa m. n. starīṣyamāṇā f.

Future Middle Participle
stariṣyamāṇa m. n. stariṣyamāṇā f.

Future Passive Participle
staritavya m. n. staritavyā f.

Future Passive Participle
starītavya m. n. starītavyā f.

Future Passive Participle
starya m. n. staryā f.

Future Passive Participle
staraṇīya m. n. staraṇīyā f.

Perfect Active Participle
tastarvas m. n. tastaruṣī f.

Perfect Middle Participle
tastarāṇa m. n. tastarāṇā f.

Indeclinable forms

Infinitive
starītum

Infinitive
staritum

Absolutive
stṛtvā

Absolutive
stīrtvā

Absolutive
-stṛya

Absolutive
-stīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria