Declension table of ?stīryamāṇa

Deva

MasculineSingularDualPlural
Nominativestīryamāṇaḥ stīryamāṇau stīryamāṇāḥ
Vocativestīryamāṇa stīryamāṇau stīryamāṇāḥ
Accusativestīryamāṇam stīryamāṇau stīryamāṇān
Instrumentalstīryamāṇena stīryamāṇābhyām stīryamāṇaiḥ stīryamāṇebhiḥ
Dativestīryamāṇāya stīryamāṇābhyām stīryamāṇebhyaḥ
Ablativestīryamāṇāt stīryamāṇābhyām stīryamāṇebhyaḥ
Genitivestīryamāṇasya stīryamāṇayoḥ stīryamāṇānām
Locativestīryamāṇe stīryamāṇayoḥ stīryamāṇeṣu

Compound stīryamāṇa -

Adverb -stīryamāṇam -stīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria