Declension table of ?stṛtavat

Deva

NeuterSingularDualPlural
Nominativestṛtavat stṛtavantī stṛtavatī stṛtavanti
Vocativestṛtavat stṛtavantī stṛtavatī stṛtavanti
Accusativestṛtavat stṛtavantī stṛtavatī stṛtavanti
Instrumentalstṛtavatā stṛtavadbhyām stṛtavadbhiḥ
Dativestṛtavate stṛtavadbhyām stṛtavadbhyaḥ
Ablativestṛtavataḥ stṛtavadbhyām stṛtavadbhyaḥ
Genitivestṛtavataḥ stṛtavatoḥ stṛtavatām
Locativestṛtavati stṛtavatoḥ stṛtavatsu

Adverb -stṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria