Declension table of ?stīryamāṇa

Deva

NeuterSingularDualPlural
Nominativestīryamāṇam stīryamāṇe stīryamāṇāni
Vocativestīryamāṇa stīryamāṇe stīryamāṇāni
Accusativestīryamāṇam stīryamāṇe stīryamāṇāni
Instrumentalstīryamāṇena stīryamāṇābhyām stīryamāṇaiḥ
Dativestīryamāṇāya stīryamāṇābhyām stīryamāṇebhyaḥ
Ablativestīryamāṇāt stīryamāṇābhyām stīryamāṇebhyaḥ
Genitivestīryamāṇasya stīryamāṇayoḥ stīryamāṇānām
Locativestīryamāṇe stīryamāṇayoḥ stīryamāṇeṣu

Compound stīryamāṇa -

Adverb -stīryamāṇam -stīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria