Declension table of ?stīryamāṇā

Deva

FeminineSingularDualPlural
Nominativestīryamāṇā stīryamāṇe stīryamāṇāḥ
Vocativestīryamāṇe stīryamāṇe stīryamāṇāḥ
Accusativestīryamāṇām stīryamāṇe stīryamāṇāḥ
Instrumentalstīryamāṇayā stīryamāṇābhyām stīryamāṇābhiḥ
Dativestīryamāṇāyai stīryamāṇābhyām stīryamāṇābhyaḥ
Ablativestīryamāṇāyāḥ stīryamāṇābhyām stīryamāṇābhyaḥ
Genitivestīryamāṇāyāḥ stīryamāṇayoḥ stīryamāṇānām
Locativestīryamāṇāyām stīryamāṇayoḥ stīryamāṇāsu

Adverb -stīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria