Conjugation tables of spṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstspṛṇomi spṛṇvaḥ spṛṇuvaḥ spṛṇmaḥ spṛṇumaḥ
Secondspṛṇoṣi spṛṇuthaḥ spṛṇutha
Thirdspṛṇoti spṛṇutaḥ spṛṇvanti


PassiveSingularDualPlural
Firstsparye sparyāvahe sparyāmahe
Secondsparyase sparyethe sparyadhve
Thirdsparyate sparyete sparyante


Imperfect

ActiveSingularDualPlural
Firstaspṛṇavam aspṛṇva aspṛṇuva aspṛṇma aspṛṇuma
Secondaspṛṇoḥ aspṛṇutam aspṛṇuta
Thirdaspṛṇot aspṛṇutām aspṛṇvan


PassiveSingularDualPlural
Firstasparye asparyāvahi asparyāmahi
Secondasparyathāḥ asparyethām asparyadhvam
Thirdasparyata asparyetām asparyanta


Optative

ActiveSingularDualPlural
Firstspṛṇuyām spṛṇuyāva spṛṇuyāma
Secondspṛṇuyāḥ spṛṇuyātam spṛṇuyāta
Thirdspṛṇuyāt spṛṇuyātām spṛṇuyuḥ


PassiveSingularDualPlural
Firstsparyeya sparyevahi sparyemahi
Secondsparyethāḥ sparyeyāthām sparyedhvam
Thirdsparyeta sparyeyātām sparyeran


Imperative

ActiveSingularDualPlural
Firstspṛṇavāni spṛṇavāva spṛṇavāma
Secondspṛṇu spṛṇutam spṛṇuta
Thirdspṛṇotu spṛṇutām spṛṇvantu


PassiveSingularDualPlural
Firstsparyai sparyāvahai sparyāmahai
Secondsparyasva sparyethām sparyadhvam
Thirdsparyatām sparyetām sparyantām


Future

ActiveSingularDualPlural
Firstspariṣyāmi spariṣyāvaḥ spariṣyāmaḥ
Secondspariṣyasi spariṣyathaḥ spariṣyatha
Thirdspariṣyati spariṣyataḥ spariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstspartāsmi spartāsvaḥ spartāsmaḥ
Secondspartāsi spartāsthaḥ spartāstha
Thirdspartā spartārau spartāraḥ


Perfect

ActiveSingularDualPlural
Firstpaspāra paspara paspariva pasparima
Secondpasparitha pasparathuḥ paspara
Thirdpaspāra pasparatuḥ pasparuḥ


Benedictive

ActiveSingularDualPlural
Firstsparyāsam sparyāsva sparyāsma
Secondsparyāḥ sparyāstam sparyāsta
Thirdsparyāt sparyāstām sparyāsuḥ

Participles

Past Passive Participle
sparta m. n. spartā f.

Past Active Participle
spartavat m. n. spartavatī f.

Present Active Participle
spṛṇvat m. n. spṛṇvatī f.

Present Passive Participle
sparyamāṇa m. n. sparyamāṇā f.

Future Active Participle
spariṣyat m. n. spariṣyantī f.

Future Passive Participle
spartavya m. n. spartavyā f.

Future Passive Participle
spārya m. n. spāryā f.

Future Passive Participle
sparaṇīya m. n. sparaṇīyā f.

Perfect Active Participle
pasparvas m. n. pasparuṣī f.

Indeclinable forms

Infinitive
spartum

Absolutive
spartvā

Absolutive
-spartya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstspārayāmi spārayāvaḥ spārayāmaḥ
Secondspārayasi spārayathaḥ spārayatha
Thirdspārayati spārayataḥ spārayanti


MiddleSingularDualPlural
Firstspāraye spārayāvahe spārayāmahe
Secondspārayase spārayethe spārayadhve
Thirdspārayate spārayete spārayante


PassiveSingularDualPlural
Firstspārye spāryāvahe spāryāmahe
Secondspāryase spāryethe spāryadhve
Thirdspāryate spāryete spāryante


Imperfect

ActiveSingularDualPlural
Firstaspārayam aspārayāva aspārayāma
Secondaspārayaḥ aspārayatam aspārayata
Thirdaspārayat aspārayatām aspārayan


MiddleSingularDualPlural
Firstaspāraye aspārayāvahi aspārayāmahi
Secondaspārayathāḥ aspārayethām aspārayadhvam
Thirdaspārayata aspārayetām aspārayanta


PassiveSingularDualPlural
Firstaspārye aspāryāvahi aspāryāmahi
Secondaspāryathāḥ aspāryethām aspāryadhvam
Thirdaspāryata aspāryetām aspāryanta


Optative

ActiveSingularDualPlural
Firstspārayeyam spārayeva spārayema
Secondspārayeḥ spārayetam spārayeta
Thirdspārayet spārayetām spārayeyuḥ


MiddleSingularDualPlural
Firstspārayeya spārayevahi spārayemahi
Secondspārayethāḥ spārayeyāthām spārayedhvam
Thirdspārayeta spārayeyātām spārayeran


PassiveSingularDualPlural
Firstspāryeya spāryevahi spāryemahi
Secondspāryethāḥ spāryeyāthām spāryedhvam
Thirdspāryeta spāryeyātām spāryeran


Imperative

ActiveSingularDualPlural
Firstspārayāṇi spārayāva spārayāma
Secondspāraya spārayatam spārayata
Thirdspārayatu spārayatām spārayantu


MiddleSingularDualPlural
Firstspārayai spārayāvahai spārayāmahai
Secondspārayasva spārayethām spārayadhvam
Thirdspārayatām spārayetām spārayantām


PassiveSingularDualPlural
Firstspāryai spāryāvahai spāryāmahai
Secondspāryasva spāryethām spāryadhvam
Thirdspāryatām spāryetām spāryantām


Future

ActiveSingularDualPlural
Firstspārayiṣyāmi spārayiṣyāvaḥ spārayiṣyāmaḥ
Secondspārayiṣyasi spārayiṣyathaḥ spārayiṣyatha
Thirdspārayiṣyati spārayiṣyataḥ spārayiṣyanti


MiddleSingularDualPlural
Firstspārayiṣye spārayiṣyāvahe spārayiṣyāmahe
Secondspārayiṣyase spārayiṣyethe spārayiṣyadhve
Thirdspārayiṣyate spārayiṣyete spārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstspārayitāsmi spārayitāsvaḥ spārayitāsmaḥ
Secondspārayitāsi spārayitāsthaḥ spārayitāstha
Thirdspārayitā spārayitārau spārayitāraḥ

Participles

Past Passive Participle
spārita m. n. spāritā f.

Past Active Participle
spāritavat m. n. spāritavatī f.

Present Active Participle
spārayat m. n. spārayantī f.

Present Middle Participle
spārayamāṇa m. n. spārayamāṇā f.

Present Passive Participle
spāryamāṇa m. n. spāryamāṇā f.

Future Active Participle
spārayiṣyat m. n. spārayiṣyantī f.

Future Middle Participle
spārayiṣyamāṇa m. n. spārayiṣyamāṇā f.

Future Passive Participle
spārya m. n. spāryā f.

Future Passive Participle
spāraṇīya m. n. spāraṇīyā f.

Future Passive Participle
spārayitavya m. n. spārayitavyā f.

Indeclinable forms

Infinitive
spārayitum

Absolutive
spārayitvā

Absolutive
-spārya

Periphrastic Perfect
spārayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria