Declension table of ?spārayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativespārayiṣyamāṇam spārayiṣyamāṇe spārayiṣyamāṇāni
Vocativespārayiṣyamāṇa spārayiṣyamāṇe spārayiṣyamāṇāni
Accusativespārayiṣyamāṇam spārayiṣyamāṇe spārayiṣyamāṇāni
Instrumentalspārayiṣyamāṇena spārayiṣyamāṇābhyām spārayiṣyamāṇaiḥ
Dativespārayiṣyamāṇāya spārayiṣyamāṇābhyām spārayiṣyamāṇebhyaḥ
Ablativespārayiṣyamāṇāt spārayiṣyamāṇābhyām spārayiṣyamāṇebhyaḥ
Genitivespārayiṣyamāṇasya spārayiṣyamāṇayoḥ spārayiṣyamāṇānām
Locativespārayiṣyamāṇe spārayiṣyamāṇayoḥ spārayiṣyamāṇeṣu

Compound spārayiṣyamāṇa -

Adverb -spārayiṣyamāṇam -spārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria