Declension table of ?pasparvas

Deva

MasculineSingularDualPlural
Nominativepasparvān pasparvāṃsau pasparvāṃsaḥ
Vocativepasparvan pasparvāṃsau pasparvāṃsaḥ
Accusativepasparvāṃsam pasparvāṃsau pasparuṣaḥ
Instrumentalpasparuṣā pasparvadbhyām pasparvadbhiḥ
Dativepasparuṣe pasparvadbhyām pasparvadbhyaḥ
Ablativepasparuṣaḥ pasparvadbhyām pasparvadbhyaḥ
Genitivepasparuṣaḥ pasparuṣoḥ pasparuṣām
Locativepasparuṣi pasparuṣoḥ pasparvatsu

Compound pasparvat -

Adverb -pasparvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria