Declension table of ?pasparvas

Deva

NeuterSingularDualPlural
Nominativepasparvat pasparuṣī pasparvāṃsi
Vocativepasparvat pasparuṣī pasparvāṃsi
Accusativepasparvat pasparuṣī pasparvāṃsi
Instrumentalpasparuṣā pasparvadbhyām pasparvadbhiḥ
Dativepasparuṣe pasparvadbhyām pasparvadbhyaḥ
Ablativepasparuṣaḥ pasparvadbhyām pasparvadbhyaḥ
Genitivepasparuṣaḥ pasparuṣoḥ pasparuṣām
Locativepasparuṣi pasparuṣoḥ pasparvatsu

Compound pasparvat -

Adverb -pasparvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria