Declension table of ?spartavya

Deva

MasculineSingularDualPlural
Nominativespartavyaḥ spartavyau spartavyāḥ
Vocativespartavya spartavyau spartavyāḥ
Accusativespartavyam spartavyau spartavyān
Instrumentalspartavyena spartavyābhyām spartavyaiḥ spartavyebhiḥ
Dativespartavyāya spartavyābhyām spartavyebhyaḥ
Ablativespartavyāt spartavyābhyām spartavyebhyaḥ
Genitivespartavyasya spartavyayoḥ spartavyānām
Locativespartavye spartavyayoḥ spartavyeṣu

Compound spartavya -

Adverb -spartavyam -spartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria