Conjugation tables of ?snuc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsnocāmi snocāvaḥ snocāmaḥ
Secondsnocasi snocathaḥ snocatha
Thirdsnocati snocataḥ snocanti


MiddleSingularDualPlural
Firstsnoce snocāvahe snocāmahe
Secondsnocase snocethe snocadhve
Thirdsnocate snocete snocante


PassiveSingularDualPlural
Firstsnucye snucyāvahe snucyāmahe
Secondsnucyase snucyethe snucyadhve
Thirdsnucyate snucyete snucyante


Imperfect

ActiveSingularDualPlural
Firstasnocam asnocāva asnocāma
Secondasnocaḥ asnocatam asnocata
Thirdasnocat asnocatām asnocan


MiddleSingularDualPlural
Firstasnoce asnocāvahi asnocāmahi
Secondasnocathāḥ asnocethām asnocadhvam
Thirdasnocata asnocetām asnocanta


PassiveSingularDualPlural
Firstasnucye asnucyāvahi asnucyāmahi
Secondasnucyathāḥ asnucyethām asnucyadhvam
Thirdasnucyata asnucyetām asnucyanta


Optative

ActiveSingularDualPlural
Firstsnoceyam snoceva snocema
Secondsnoceḥ snocetam snoceta
Thirdsnocet snocetām snoceyuḥ


MiddleSingularDualPlural
Firstsnoceya snocevahi snocemahi
Secondsnocethāḥ snoceyāthām snocedhvam
Thirdsnoceta snoceyātām snoceran


PassiveSingularDualPlural
Firstsnucyeya snucyevahi snucyemahi
Secondsnucyethāḥ snucyeyāthām snucyedhvam
Thirdsnucyeta snucyeyātām snucyeran


Imperative

ActiveSingularDualPlural
Firstsnocāni snocāva snocāma
Secondsnoca snocatam snocata
Thirdsnocatu snocatām snocantu


MiddleSingularDualPlural
Firstsnocai snocāvahai snocāmahai
Secondsnocasva snocethām snocadhvam
Thirdsnocatām snocetām snocantām


PassiveSingularDualPlural
Firstsnucyai snucyāvahai snucyāmahai
Secondsnucyasva snucyethām snucyadhvam
Thirdsnucyatām snucyetām snucyantām


Future

ActiveSingularDualPlural
Firstsnociṣyāmi snociṣyāvaḥ snociṣyāmaḥ
Secondsnociṣyasi snociṣyathaḥ snociṣyatha
Thirdsnociṣyati snociṣyataḥ snociṣyanti


MiddleSingularDualPlural
Firstsnociṣye snociṣyāvahe snociṣyāmahe
Secondsnociṣyase snociṣyethe snociṣyadhve
Thirdsnociṣyate snociṣyete snociṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsnocitāsmi snocitāsvaḥ snocitāsmaḥ
Secondsnocitāsi snocitāsthaḥ snocitāstha
Thirdsnocitā snocitārau snocitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣṇoca suṣṇuciva suṣṇucima
Secondsuṣṇocitha suṣṇucathuḥ suṣṇuca
Thirdsuṣṇoca suṣṇucatuḥ suṣṇucuḥ


MiddleSingularDualPlural
Firstsuṣṇuce suṣṇucivahe suṣṇucimahe
Secondsuṣṇuciṣe suṣṇucāthe suṣṇucidhve
Thirdsuṣṇuce suṣṇucāte suṣṇucire


Benedictive

ActiveSingularDualPlural
Firstsnucyāsam snucyāsva snucyāsma
Secondsnucyāḥ snucyāstam snucyāsta
Thirdsnucyāt snucyāstām snucyāsuḥ

Participles

Past Passive Participle
snukta m. n. snuktā f.

Past Active Participle
snuktavat m. n. snuktavatī f.

Present Active Participle
snocat m. n. snocantī f.

Present Middle Participle
snocamāna m. n. snocamānā f.

Present Passive Participle
snucyamāna m. n. snucyamānā f.

Future Active Participle
snociṣyat m. n. snociṣyantī f.

Future Middle Participle
snociṣyamāṇa m. n. snociṣyamāṇā f.

Future Passive Participle
snocitavya m. n. snocitavyā f.

Future Passive Participle
snokya m. n. snokyā f.

Future Passive Participle
snocanīya m. n. snocanīyā f.

Perfect Active Participle
suṣṇucvas m. n. suṣṇucuṣī f.

Perfect Middle Participle
suṣṇucāna m. n. suṣṇucānā f.

Indeclinable forms

Infinitive
snocitum

Absolutive
snuktvā

Absolutive
-snucya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria